Saadhana Bhaarati Stotra Maala

Learn how to chant various stotrams by following the text and listening to the audio.

Saturday, February 25, 2012

WHY VISIT TEMPLES ? (Scientific Reason)

        There are thousands of temples all over India in different size, shape and locations but not all of them are considered to be built the Vedic way. Generally, a temple should be located at a place where earth's magnetic wave path passes through densely. It can be in the outskirts of a town/village or city, or in middle of the dwelling place, or on a hilltop. The essence of visiting a temple is discussed here.

        Now, these temples are located strategically at a place where the positive energy is abundantly available from the magnetic and electric wave distributions of north/south pole thrust. The main idol is placed in the core center of the temple, known as "*Garbhagriha*" or *Moolasthanam*. In fact, the temple structure is built after the idol has been placed. This *Moolasthanam* is where earth’s magnetic waves are found to be maximum. We know that there are some copper plates, inscribed with Vedic scripts, buried beneath the Main Idol. What are they really? No, they are not God’s / priests’ flash cards when they forget the *shlokas*. The copper plate absorbs earth’s magnetic waves and radiates it to the surroundings. Thus a person regularly visiting a temple and walking clockwise around the Main Idol receives the beamed magnetic waves and his body absorbs it. This is a very slow process and a regular visit will let him absorb more of this positive energy. Scientifically, it is the positive energy that we all require to have a healthy life.

      Further, the Sanctum is closed on three sides. This increases the effect of all energies. The lamp that is lit radiates heat energy and also provides light inside the sanctum to the priests or *poojaris* performing the pooja. The ringing of the bells and the chanting of prayers takes a worshipper into trance, thus not letting his mind waver. When done in groups, this helps people forget personal problems for a while and relieve their stress. The fragrance from the flowers, the burning of camphor give out the chemical energy further aiding in a different good aura. The effect of all these energies is supplemented by the positive energy from the idol, the copper plates and utensils in the *Moolasthan*am / *Garbagraham*. *Theertham*, the “holy” water used during the pooja to wash the idol is not plain water cleaning the dust off an idol. It is a concoction of Cardamom,*Karpura* (Benzoin), zaffron / saffron, *Tulsi* (Holy Basil), Clove, etc...Washing the idol is to charge the water with the magnetic radiations thus increasing its medicinal values. Three spoons of this holy water is distributed to devotees. Again, this water is mainly a source of magneto-therapy. Besides, the clove essence protects one from tooth decay, the saffron & *Tulsi* leafs protects one from common cold and cough, cardamom and *Pachha Karpuram* (benzoin), act as mouth fresheners. It is proved that *Theertham* is a very good blood purifier, as it is highly energized. Hence it is given as *prasadam* to the devotees. This way, one can claim to remain healthy by regularly visiting the Temples. This is why our elders used to suggest us to offer prayers at the temple so that you will be cured of many ailments. They were not always superstitious. Yes, in a few cases they did go overboard when due to ignorance they hoped many serious diseases could be cured at temples by deities. When people go to a temple for the *Deepaaraadhana*, and when the doors open up, the positive energy gushes out onto the persons who are there. The water that is sprinkled onto the assemblages passes on the energy to all. This also explains why men are not allowed to wear shirts at a few temples and women are requested to wear more ornaments during temple visits. It is through these jewels (metal) that positive energy is absorbed by the women. Also, it is a practice to leave newly purchased jewels at an idol’s feet and then wear them with the idol’s blessings. This act is now justified after reading this article. This act of “seeking divine blessings” before using any new article, like books or pens or automobiles may have stemmed from this through mere observation.

       Energy lost in a day’s work is regained through a temple visit and one is refreshed slightly. The positive energy that is spread out in the entire temple and especially around where the main idol is placed, are simply absorbed by one's body and mind. Did you know, every Vaishnava(Vishnu devotees), “must” visit a Vishnu temple twice every day in their location. Our practices are NOT some hard and fast rules framed by 1 man and his followers or God’s words in somebody’s dreams. All the rituals, all the practices are, in reality, well researched, studied and scientifically backed thesis which form the ways of nature to lead a good healthy life.

      The scientific and research part of the practices are well camouflaged as “elder’s instructions” or “granny’s teaching’s” which should be obeyed as a mark of respect so as to once again, avoid stress to the mediocre brains.

(Collection By Aji Prasad B)

Wednesday, June 8, 2011


|| atha ¾r§ ¾iv¡par¡dha k½am¡pa³a stµttram ||

¡dau karmaprasaj²¡tkalayati kalu½a¯ m¡t»kuk½au sthita¯ m¡¯
vi³mÀtr¡m£dhyamadhy£ kathayati nitar¡¯ j¡¿harµ j¡tav£d¡¦ |
yadyadvai tatra du¦kha¯ vyathayati nitar¡¯ ¾akyat£ k£na vaktu¯
k½antavyµ m£ÇÉpar¡dha¦ ¾iva ¾iva ¾ivabhµ ¾r§ mah¡d£va ¾ambhµ || 1||

b¡ly£ du¦kh¡tir£kµ malalulitavapu¦ stanyap¡n£ pip¡su¦
nµ ¾akta¾c£ndriy£bhyµ bhavagu³ajanit¡¦ jantavµ m¡¯ tudanti |
n¡n¡rµg¡di du¦kh¡dirudanaparava¾a¦ ¾a±kara¯ na smar¡mi
k½antavyµ m£ÇÉpar¡dha¦ ¾iva ¾iva ¾ivabhµ ¾r§ mah¡d£va ¾ambhµ || 2||

prau¢hµÇÉha¯ yauvanasthµ vi½ayavi½adharai¦ pa²cabhirmarmasandhau
da½¿µ na½¿µÇÉviv£ka¦ sutadhanayuvati sv¡dusaukhy£ ni½a³³a¦ |
¾aiv£cint¡vih§na¯ mama h»dayamahµ m¡nagarv¡dhirÀ¢ha¯
k½antavyµ m£ÇÉpar¡dha¦ ¾iva ¾iva ¾ivabhµ ¾r§ mah¡d£va ¾ambhµ || 3|| 

v¡rdhaky£ c£ndriy¡³¡¯ vigatagatimati¾c¡dhidaiv¡dit¡pai¦
p¡pai rµgairviyµgaistvanavasita vapu¦ prau¢hih§na¯ ca d§nam |
mithy¡mµh¡bhil¡½ai¦ bhramati mama manµ dhÀrja¿£rdhy¡na¾Ànya¯
k½antavyµ m£ÇÉpar¡dha¦ ¾iva ¾iva ¾ivabhµ ¾r§ mah¡d£va ¾ambhµ || 4||

nµ ¾akya¯ sm¡rtakarma pratipadagahanapratyav¡y¡kul¡khya¯
¾raut£ v¡rt¡ katha¯ m£ dvijakulavihit£ brahmam¡rg¡nus¡r£ |
tattv£ j²¡t£ vic¡rai¦ ¾rava³amananayµ¦ ki¯ nididhy¡sitavya¯
k½antavyµ m£ÇÉpar¡dha¦ ¾iva ¾iva ¾ivabhµ ¾r§ mah¡d£va ¾ambhµ || 5|| 

sn¡tv¡ pratyÀ½ak¡l£Ç snapanavidhividhauÇ n¡h»ta¯ g¡Ç±gatµya¯
pÀj¡Ærtha¯v¡ kad¡cidbahutaragahan£Çtkha³¢a bilv§da©a¯v¡ |
n¡n§Çt¡ padmam¡Çl¡ sarasi vikasit¡ gandha dhÀpai¦Ç tvadartha¯
k½antavyµ m£ÇÉpar¡dha¦ ¾iva ¾iva ¾ivabhµ ¾r§ mah¡d£va ¾ambhµ || 6|| 

dugdhaiÇrmadhv¡jyuktair dadhigu¢asahitai¦ sn¡pita¯ naiva li±ga¯
nµ lipta¯ candan¡dyai¦ kanakaviracitai¦ pÀjita¯ na prasÀnai¦ |
dhÀpai¦ karpÀrad§pairvividharasayutairnaiva bhak½yµpah¡rai¦
k½antavyµ m£ÇÉpar¡dha¦ ¾iva ¾iva ¾ivabhµ ¾r§ mah¡d£va ¾ambhµ || 7||

dhy¡tv¡ citt£ ¾iv¡khya¯ pracurataradhana¯ naiva datta¯ dvij£bhyµ
havya¯ t£ lak½a sa¯khyairhutavahavadan£ n¡rpita¯ b§jamantrai¦ |
nµ tapta¯ g¡±gat§r£ vratajapaniyamai¦ rudraj¡pyair najaptam
k½antavyµ m£ÇÉpar¡dha¦ ¾iva ¾iva ¾ivabhµ ¾r§ mah¡d£va ¾ambhµ || 8|| 

sthitv¡ sth¡n£ sarµj£ pra³avamayamarutkumbhak£ (ku³¢al£) sÀk½mam¡rg£
¾¡nt£ sv¡nt£ pral§n£ praka¿itavibhav£ jyµtirÀp£.¾iv¡khy£ |
li±g¡±£ brahmav¡ky£ sakalatanugata¯ ¾a±kara¯ na smar¡mi
k½antavyµ m£ÇÉpar¡dha¦ ¾iva ¾iva ¾ivabhµ ¾r§ mah¡d£va ¾ambhµ || 9|| 

nagnµ ni¦sanga¾uddhastrigu³avirahitµ dhvastamµh¡ndhak¡rµ
n¡s¡gr£ nyastad»½¿irviditabhavagu³µ naiva d»½¿a¦ kad¡cit |
unmany¡ÇÉvasthay¡ tv¡¯ vigatakalimala¯ ¾a±kara¯ na smar¡mi
k½antavyµ m£ÇÉpar¡dha¦ ¾iva ¾iva ¾ivabhµ ¾r§ mah¡d£va ¾ambhµ || 10|| 

h»dya¯ v£d¡ntav£dyam h»dayasarasij£ d§pamudyat prak¡¾am
satya¯ ¾¡nta¯ svarÀpa¯ padma½a³¢aika v£dyam |
j¡g»tsvapn£ su½uptau trigu³apada hitau ¾a±kara¯ na¦ smar¡mi
k½antavyµ m£ÇÉpar¡dha¦ ¾iva ¾iva ¾ivabhµ ¾r§ mah¡d£va ¾ambhµ || 11 || 

candrµdbh¡sita¾£khar£ smarahar£ ga±g¡dhar£ ¾a±kar£
sarpairbhÀ½itaka³¿hakar³ayugal£ (vivar£) n£trµtthavai¾v¡nar£ |
dantitvakk»ta sundar¡mbaradhar£ trailµkyas¡r£ har£
mµk½¡rtha¯ kuru cittav»ttimacal¡manyaistu ki¯ karmabhi¦ || 12 || 

ki¯ v¡ÇÉn£na dhan£na v¡jikaribhi¦ pr¡pt£na r¡jy£na ki¯
ki¯ v¡ putraka©atramitrapa¾ubhird£h£na g£h£na kim |
±¡tvai tat k½a³abha¯gura¯ sapadi r£ ty¡jya¯ manµ dÀrata¦
sv¡tm¡rtha¯ guruv¡kyatµ bhaja bhaja ¾r§ p¡rvat§vallabham || 13 || 

paurµhityam rajani caritam gr¡ma³§tvam niyµgµ
m¡¿h¡patyam hyan»tavacanam s¡k½iv¡da par¡nnam
brahmadv£½a khalujanarati pr¡³in¡m nirdayatvam
m¡bhÀdd£vµ mama pa¾upat£rjanmajanm¡¯tar£½u¦ || 14 ||

¡yurna¾yati pa¾yat¡¯ pratidina¯ y¡ti k½aya¯ yauvana¯
praty¡y¡nti gat¡¦ punarna divas¡¦ k¡lµ jagadbhak½aka¦ |
lak½m§stµya tara±gabha±gacapal¡ vidyuccala¯ j§vita¯
tasm¡ttv¡¯ ¾ara³¡gata¯ karu³¡kara karu³ay¡
tva¯ rak¾a rak¾¡dhun¡ || 15 ||

g¡tra¯ bhasmasita¯ ca hasita¯ hast£ kap¡la¯
sita¯ kha¿v¡±ga¯ ca sita¯ sita¾ca v»½abha¦ kar³£ sit£ ku³¢al£ |
ga±g¡ph£nasit¡ ja¿¡ pa¾upat£¾candra¦ sitµ mÀrdhan§ sµÇÉya¯
sarvasitµ dad¡tu vibhava¯ p¡pak½aya¯ sarvad¡ || 16 || 

karacara³ak»ta¯v¡ karma v¡kk¡yaja¯v¡  
¾rava³anayanaja¯ v¡ m¡nasa¯ v¡Épar¡dham |
vihitamavihita¯ v¡ sarvam£tat k½amasva
jaya jaya karu³¡bdh£ ¾r§ mah¡d£va ¾ambhµ || 17 ||

|| iti ¾r§madappayya d§k½itak»ta ¾iv¡par¡dhak½am¡pa³a stµttra¯ sa¯pÀr³am ||

Tuesday, March 8, 2011

Shri Lalita Sahasranaama Stotram in English


||  ¾r§ lalit¡ sahasra n¡ma stµtram ||
|| ny¡sa¦ ||
asya ¾r§lalit¡sahasran¡mastotram¡l¡ mantrasya |
va¾iny¡div¡gdevat¡ »½aya¦ | anu½¿up chanda¦ |
¾r§lalit¡parame¾var§ devat¡ | ¾r§madv¡gbhavakÀ¿eti b§jam |
madhyakÀ¿eti ¾akti¦ | ¾aktikÀ¿eti k§lakam |
¾r§lalit¡mah¡tripurasundar§-pras¡dasiddhidv¡r¡
cintitaphal¡v¡ptyarthe jape viniyoga¦ |

|| dhy¡nam ||
sindÀr¡ru³a vigrah¡¯ trinayan¡¯ m¡³ikyamauli sphurat
t¡r¡ n¡yaka ¾ekhar¡¯ smitamukh§ m¡p§na vak½oruh¡m |
p¡³ibhy¡malipÀr³a ratna ca½aka¯ raktotpala¯ bibhrat§m
saumy¡¯ ratna gha¿astha raktacara³¡¯ dhy¡yet par¡mambik¡m ||

aru³¡¯ karu³¡ tara¯Ägit¡k½§m
dh»ta p¡¾¡¯ku¾a pu½pa b¡³ac¡p¡m |
a³im¡dibhi r¡v»t¡¯ mayÀkhai¦
ahamityeva vibh¡vayet bhav¡n§m ||

dhy¡yet padm¡sanasth¡¯ vikasitavadan¡¯ padmapatr¡yat¡k½§m
hem¡bh¡¯ p§tavastr¡¯ karakalitalasaddhemapadm¡¯ var¡¯g§m |
sarv¡la¯k¡ra yukt¡¯ satata mabhayad¡¯ bhaktanamr¡¯ bhav¡n§m
¾r§vidy¡¯ ¾¡nta mÀrti¯ sakala suranut¡¯ sarva sampatprad¡tr§m||

saku¯kuma vilepan¡malikacumbi kastÀrik¡m
samanda hasitek½a³¡¯ sa¾ara c¡pa p¡¾¡¯ku¾¡m |
a¾e½ajana mohin§¯ aru³a m¡lya bhÀ½¡mbar¡m
jap¡kusuma bh¡sur¡¯ japavidhau smaredambik¡m ||

|| atha ¾r§ lalit¡ sahasran¡ma stµtram ||

| ai¯ hr§¯ ¾r§¯ ai¯ kl§¯ sau¦ ¾r§m¡tr£¦ nama¦ |

o¯ ¾r§m¡t¡ ¾r§mah¡r¡±²§ ¾r§mat-si¯h¡sane¾var§ |
cidagni-ku³¢a-sambhÀt¡ devak¡rya-samudyat¡ || 1||
udyadbh¡nu-sahasr¡bh¡ caturb¡hu-samanvit¡ |
r¡gasvarÀpa-p¡¾¡¢hy¡ krodh¡k¡r¡¯ku¾ojjval¡ || 2||
manorÀpek½u-koda³¢¡ pa¯catanm¡tra-s¡yak¡ |
nij¡ru³a-prabh¡pÀra-majjadbrahm¡³¢a-ma³¢al¡ || 3||
campak¡¾oka-punn¡ga-saugandhika-lasatkac¡ |
kuruvindama³i-¾re³§-kanatko¿§ra-ma³¢it¡ || 4||
a½¿am§candra-vibhr¡ja-dalikasthala-¾obhit¡ |
mukhaca¯dra-kala±k¡bha-m»gan¡bhi-vi¾e½ak¡ || 5||
vadanasmara-m¡¯galya-g»hatora³a-cillik¡ |
vaktralak½m§-par§v¡ha-calanm§n¡bha-locan¡ || 6||
navacampaka-pu½p¡bha-n¡s¡da³¢a-vir¡jit¡ |
t¡r¡k¡nti-tirask¡ri-n¡s¡bhara³a-bh¡sur¡ || 7||
kadambama¯jar§-klpta-kar³apÀra-manohar¡ |
t¡¿a¯ka-yugal§-bhÀta-tapano¢upa-ma³¢al¡ || 8||
padmar¡ga-¾il¡dar¾a-paribh¡vi-kapolabhÀ¦ |
navavidruma-bimba¾r§-nyakk¡ri-radanacchad¡ || 9||
¾uddha-vidy¡¯kur¡k¡ra-dvijapa¯kti-dvayojjval¡ |
karpÀra-v§¿ik¡moda-sam¡kar½i-digantar¡ || 10||
nija-sall¡pa-m¡dhurya-vinirbhartsita-kacchap§ |
mandasmita-prabh¡pÀra-majjatk¡me¾a-m¡nas¡ || 11||
an¡kalita-s¡d»¾ya-cibuka¾r§-vir¡jit¡ |
k¡me¾a-baddha-m¡¯galya-sÀtra-¾obhita-kandhar¡ || 12||
kanak¡¯gada-keyÀra-kaman§ya-bhuj¡nvit¡ |
ratnagraiveya-cint¡ka-lola-mukt¡-phal¡nvit¡ || 13||
k¡me¾vara-premaratna-ma³i-pratipa³a-stan§ |
n¡bhy¡lav¡la-rom¡li-lat¡-phala-kucadvay§ || 14||
lak½yaroma-lat¡dh¡rat¡-samunneya-madhyam¡ |
stanabh¡ra-dalanmadhya-pa¿¿abandha-valitray¡ || 15||
aru³¡ru³a-kausumbha-vastra-bh¡svat-ka¿§ta¿§ |
ratna-ki¯ki³ik¡-ramya-ra¾an¡-d¡ma-bhÀ½it¡ || 16||
k¡me¾a-±²¡ta-saubh¡gya-m¡rdavoru-dvay¡nvit¡ |
m¡³ikya-maku¿¡k¡ra-j¡nudvaya-vir¡jit¡ || 17||
indragopa-parik½ipta-smaratÀ³¡bha-ja¯ghik¡ |
gÀ¢hagulph¡ kÀrmap»½¿ha-jayi½³u-prapad¡nvit¡ || 18||
nakha-d§dhiti-sa¯channa-namajjana-tamogu³¡ |
padadvaya-prabh¡j¡la-par¡k»ta-saroruh¡ || 19||
¾i¯j¡na-ma³ima¯j§ra-ma³¢ita-¾r§-pad¡mbuj¡ |
mar¡l§-mandagaman¡ mah¡l¡va³ya-¾evadhi¦ || 20||
sarv¡ru³¡:'navady¡¯g§ sarv¡bhara³a-bhÀ½it¡ |
¾iva-k¡me¾var¡¯kasth¡ ¾iv¡ sv¡dh§na-vallabh¡ || 21||
sumeru-madhya-¾»¯gasth¡ ¾r§mannagara-n¡yik¡ |
cint¡ma³i-g»h¡ntasth¡ pa¯ca-brahm¡sana-sthit¡ || 22||
mah¡padm¡¿av§-sa¯sth¡ kadambavana-v¡sin§ |
sudh¡s¡gara-madhyasth¡ k¡m¡k½§ k¡mad¡yin§ || 23||
devar½i-ga³a-sa¯gh¡ta-stÀyam¡n¡tma-vaibhav¡ |
bha³¢¡sura-vadhodyukta-¾aktisen¡-samanvit¡ || 24||
sampatkar§-sam¡rÀ¢ha-sindhura-vraja-sevit¡ |
a¾v¡rÀ¢h¡dhi½¿hit¡¾va-ko¿i-ko¿ibhir¡v»t¡ || 25||
cakrar¡ja-rath¡rÀ¢ha-sarv¡yudha-pari½k»t¡ |
geyacakra-rath¡rÀ¢ha-mantri³§-parisevit¡ || 26||
kiricakra-rath¡rÀ¢ha-da³¢an¡th¡-purask»t¡ |
jv¡l¡-m¡linik¡k½ipta-vahnipr¡k¡ra-madhyag¡ || 27||
bha³¢asainya-vadhodyukta-¾akti-vikrama-har½it¡ |
nity¡-par¡kram¡¿opa-nir§k½a³a-samutsuk¡ || 28||
bha³¢aputra-vadhodyukta-b¡l¡-vikrama-nandit¡ |
mantri³yamb¡-viracita-vi½a¯ga-vadha-to½it¡ || 29||
vi¾ukra-pr¡³ahara³a-v¡r¡h§-v§rya-nandit¡ |
k¡me¾vara-mukh¡loka-kalpita-¾r§ga³e¾var¡ || 30||
mah¡ga³e¾a-nirbhinna-vighnayantra-prahar½it¡ |
bha³¢¡surendra-nirmukta-¾astra-pratyastra-var½i³§ || 31||
kar¡¯guli-nakhotpanna-n¡r¡ya³a-da¾¡k»ti¦ |
mah¡-p¡¾upat¡str¡gni-nirdagdh¡sura-sainik¡ || 32||
k¡me¾var¡stra-nirdagdha-sabha³¢¡sura-¾Ànyak¡ |
brahmopendra-mahendr¡di-deva-sa¯stuta-vaibhav¡ || 33||
hara-netr¡gni-sa¯dagdha-k¡ma-sa¯j§vanau½adhi¦ |
¾r§madv¡gbhava-kÀ¿aika-svarÀpa-mukha-pa¯kaj¡ || 34||
ka³¿h¡dha¦-ka¿i-paryanta-madhyakÀ¿a-svarÀpi³§ |
¾akti-kÀ¿aikat¡panna-ka¿yadhobh¡ga-dh¡ri³§ || 35||
mÀla-mantr¡tmik¡ mÀlakÀ¿atraya-kalebar¡ |
kul¡m»taika-rasik¡ kulasa¯keta-p¡lin§ || 36||
kul¡¯gan¡ kul¡ntasth¡ kaulin§ kulayogin§ |
akul¡ samay¡ntasth¡ samay¡c¡ra-tatpar¡ || 37||
mÀl¡dh¡raika-nilay¡ brahmagranthi-vibhedin§ |
ma³i-pÀr¡ntarudit¡ vi½³ugranthi-vibhedin§ || 38||
¡±²¡-cakr¡ntar¡lasth¡ rudragranthi-vibhedin§ |
sahasr¡r¡mbuj¡rÀ¢h¡ sudh¡-s¡r¡bhivar½i³§ || 39||
ta¿illat¡-samaruci¦ ½a¿cakropari-sa¯sthit¡ |
mah¡¾akti¦ ku³¢alin§ bisatantu-tan§yas§ || 40||
bhav¡n§ bh¡van¡gamy¡ bhav¡ra³ya-ku¿h¡rik¡ |
bhadrapriy¡ bhadramÀrtir bhakta-saubh¡gyad¡yin§ || 41||
bhaktipriy¡ bhaktigamy¡ bhaktiva¾y¡ bhay¡pah¡ |
¾¡mbhav§ ¾¡rad¡r¡dhy¡ ¾arv¡³§ ¾armad¡yin§ || 42||
¾¡¯kar§ ¾r§kar§ s¡dhv§ ¾araccandra-nibh¡nan¡ |
¾¡todar§ ¾¡ntimat§ nir¡dh¡r¡ nira¯jan¡ || 43||
nirlep¡ nirmal¡ nity¡ nir¡k¡r¡ nir¡kul¡ |
nirgu³¡ ni½kal¡ ¾¡nt¡ ni½k¡m¡ nirupaplav¡ || 44||
nityamukt¡ nirvik¡r¡ ni½prapa¯c¡ nir¡¾ray¡ |
nitya¾uddh¡ nityabuddh¡ niravady¡ nirantar¡ || 45||
ni½k¡ra³¡ ni½kala¯k¡ nirup¡dhir nir§¾var¡ |
n§r¡g¡ r¡gamathan§ nirmad¡ madan¡¾in§ || 46||
ni¾cint¡ niraha¯k¡r¡ nirmoh¡ mohan¡¾in§ |
nirmam¡ mamat¡hantr§ ni½p¡p¡ p¡pan¡¾in§ || 47||
ni½krodh¡ krodha¾aman§ nirlobh¡ lobhan¡¾in§ |
nissa¯¾ay¡ sa¯¾ayaghn§ nirbhav¡ bhavan¡¾in§ || 48||
nirvikalp¡ nir¡b¡dh¡ nirbhed¡ bhedan¡¾in§ |
nirn¡¾¡ m»tyumathan§ ni½kriy¡ ni½parigrah¡ || 49||
nistul¡ n§lacikur¡ nirap¡y¡ niratyay¡ |
durlabh¡ durgam¡ durg¡ du¦khahantr§ sukhaprad¡ || 50||
du½¿adÀr¡ dur¡c¡ra-¾aman§ do½avarjit¡ |
sarva±²¡ s¡ndrakaru³¡ sam¡n¡dhika-varjit¡ || 51||
sarva¾aktimay§ sarva-ma¯gal¡ sadgatiprad¡ |
sarve¾var§ sarvamay§ sarvamantra-svarÀpi³§ || 52||
sarva-yantr¡tmik¡ sarva-tantrarÀp¡ manonman§ |
m¡he¾var§ mah¡dev§ mah¡lak½m§¦ m»¢apriy¡ || 53||
mah¡rÀp¡ mah¡pÀjy¡ mah¡p¡taka-n¡¾in§ |
mah¡m¡y¡ mah¡sattv¡ mah¡¾aktir mah¡rati¦ || 54||
mah¡bhog¡ mahai¾vary¡ mah¡v§ry¡ mah¡bal¡ |
mah¡buddhir mah¡siddhir mah¡yoge¾vare¾var§ || 55||
mah¡tantr¡ mah¡mantr¡ mah¡yantr¡ mah¡san¡ |
mah¡y¡ga-kram¡r¡dhy¡ mah¡bhairava-pÀjit¡ || 56||
mahe¾vara-mah¡kalpa-mah¡t¡³¢ava-s¡k½i³§ |
mah¡k¡me¾a-mahi½§ mah¡tripura-sundar§ || 57||
catu¦½a½¿yupac¡r¡¢hy¡ catu¦½a½¿ikal¡may§ |
mah¡catu¦-½a½¿iko¿i-yogin§-ga³asevit¡ || 58||
manuvidy¡ candravidy¡ candrama³¢ala-madhyag¡ |
c¡rurÀp¡ c¡ruh¡s¡ c¡rucandra-kal¡dhar¡ || 59||
car¡cara-jagann¡th¡ cakrar¡ja-niketan¡ |
p¡rvat§ padmanayan¡ padmar¡ga-samaprabh¡ || 60||
pa¯ca-pret¡san¡s§n¡ pa¯cabrahma-svarÀpi³§ |
cinmay§ param¡nand¡ pra±²¡na-ghanarÀpi³§ || 61||
dhy¡na-dhy¡t»-dhyeyarÀp¡ dharm¡dharma-vivarjit¡ |
vi¾varÀp¡ j¡gari³§ svapant§ taijas¡tmik¡ || 62||
supt¡ pr¡±²¡tmik¡ tury¡ sarv¡vasth¡-vivarjit¡ |
s»½¿ikartr§ brahmarÀp¡ goptr§ govindarÀpi³§ || 63||
sa¯h¡ri³§ rudrarÀp¡ tirodh¡na-kar§¾var§ |
sad¡¾iv¡:'nugrahad¡ pa¯cak»tya-par¡ya³¡ || 64||
bh¡numa³¢ala-madhyasth¡ bhairav§ bhagam¡lin§ |
padm¡san¡ bhagavat§ padman¡bha-sahodar§ || 65||
unme½a-nimi½otpanna-vipanna-bhuvan¡val§ |
sahasra-¾§r½avadan¡ sahasr¡k½§ sahasrap¡t || 66||
¡brahma-k§¿a-janan§ var³¡¾rama-vidh¡yin§ |
nij¡±²¡rÀpa-nigam¡ pu³y¡pu³ya-phalaprad¡ || 67||
¾ruti-s§manta-sindÀr§-k»ta-p¡d¡bja-dhÀlik¡ |
sakal¡gama-sandoha-¾ukti-sampu¿a-mauktik¡ || 68||
puru½¡rthaprad¡ pÀr³¡ bhogin§ bhuvane¾var§ |
ambik¡:'n¡di-nidhan¡ haribrahmendra-sevit¡ || 69||
n¡r¡ya³§ n¡darÀp¡ n¡marÀpa-vivarjit¡ |
hr§¯k¡r§ hr§mat§ h»dy¡ heyop¡deya-varjit¡ || 70||
r¡jar¡j¡rcit¡ r¡±²§ ramy¡ r¡j§valocan¡ |
ra¯jan§ rama³§ rasy¡ ra³atki¯ki³i-mekhal¡ || 71||
ram¡ r¡kenduvadan¡ ratirÀp¡ ratipriy¡ |
rak½¡kar§ r¡k½asaghn§ r¡m¡ rama³alampa¿¡ || 72||
k¡my¡ k¡makal¡rÀp¡ kadamba-kusuma-priy¡ |
kaly¡³§ jagat§kand¡ karu³¡-rasa-s¡gar¡ || 73||
kal¡vat§ kal¡l¡p¡ k¡nt¡ k¡dambar§priy¡ |
varad¡ v¡manayan¡ v¡ru³§-mada-vihval¡ || 74||
vi¾v¡dhik¡ vedavedy¡ vindhy¡cala-niv¡sin§ |
vidh¡tr§ vedajanan§ vi½³um¡y¡ vil¡sin§ || 75||
k½etrasvarÀp¡ k½etre¾§ k½etra-k½etra±²a-p¡lin§ |
k½ayav»ddhi-vinirmukt¡ k½etrap¡la-samarcit¡ || 76||
vijay¡ vimal¡ vandy¡ vand¡ru-jana-vatsal¡ |
v¡gv¡din§ v¡make¾§ vahnima³¢ala-v¡sin§ || 77||
bhaktimat-kalpalatik¡ pa¾up¡¾a-vimocin§ |
sa¯h»t¡¾e½a-p¡½a³¢¡ sad¡c¡ra-pravartik¡ || 78||
t¡patray¡gni-santapta-sam¡hl¡dana-candrik¡ |
taru³§ t¡pas¡r¡dhy¡ tanumadhy¡ tamo:'pah¡ || 79||
citistatpada-lak½y¡rth¡ cidekarasa-rÀpi³§ |
sv¡tm¡nanda-lav§bhÀta-brahm¡dy¡nanda-santati¦ || 80||
par¡ pratyakcit§rÀp¡ pa¾yant§ paradevat¡ |
madhyam¡ vaikhar§rÀp¡ bhakta-m¡nasa-ha¯sik¡ || 81||
k¡me¾vara-pr¡³an¡¢§ k»ta±²¡ k¡mapÀjit¡ |
¾»¯g¡ra-rasa-sampÀr³¡ jay¡ j¡landhara-sthit¡ || 82||
o¢y¡³ap§¿ha-nilay¡ bindu-ma³¢alav¡sin§ |
rahoy¡ga-kram¡r¡dhy¡ rahastarpa³a-tarpit¡ || 83||
sadya¦pras¡din§ vi¾va-s¡k½i³§ s¡k½ivarjit¡ |
½a¢a¯gadevat¡-yukt¡ ½¡¢gu³ya-paripÀrit¡ || 84||
nityaklinn¡ nirupam¡ nirv¡³a-sukha-d¡yin§ |
nity¡-½o¢a¾ik¡-rÀp¡ ¾r§ka³¿h¡rdha-¾ar§ri³§ || 85||
prabh¡vat§ prabh¡rÀp¡ prasiddh¡ parame¾var§ |
mÀlaprak»tiravyakt¡ vyakt¡vyakta-svarÀpi³§ || 86||
vy¡pin§ vividh¡k¡r¡ vidy¡vidy¡-svarÀpi³§ |
mah¡k¡me¾a-nayana-kumud¡hl¡da-kaumud§ || 87||
bhakta-h¡rda-tamobheda-bh¡numadbh¡nu-santati¦ |
¾ivadÀt§ ¾iv¡r¡dhy¡ ¾ivamÀrti¦ ¾iva¯kar§ || 88||
¾ivapriy¡ ¾ivapar¡ ¾i½¿e½¿¡ ¾i½¿apÀjit¡ |
apramey¡ svaprak¡¾¡ manov¡c¡magocar¡ || 89||
cicchakti¦ cetan¡rÀp¡ ja¢a¾aktirja¢¡tmik¡ |
g¡yatr§ vy¡h»ti¦ sandhy¡ dvijab»nda-ni½evit¡ || 90||
tattv¡san¡ tattvamay§ pa¯ca-ko¾¡ntara-sthit¡ |
niss§ma-mahim¡ nitya-yauvan¡ mada¾¡lin§ || 91||
madaghÀr³ita-rakt¡k½§ madap¡¿ala-ga³¢abhÀ¦ |
candana-drava-digdh¡¯g§ c¡mpeya-kusuma-priy¡ || 92||
ku¾al¡ komal¡k¡r¡ kurukull¡ kule¾var§ |
kulaku³¢¡lay¡ kaula-m¡rga-tatpara-sevit¡ || 93||
kum¡ra-ga³an¡th¡mb¡ tu½¿i¦ pu½¿irmatir dh»ti¦ |
¾¡nti¦ svastimat§ k¡ntir nandin§ vighnan¡¾in§ || 94||
tejovat§ trinayan¡ lol¡k½§-k¡marÀpi³§ |
m¡lin§ ha¯sin§ m¡t¡ malay¡cala-v¡sin§ || 95||
sumukh§ nalin§ subhrÀ¦ ¾obhan¡ suran¡yik¡ |
k¡laka³¿h§ k¡ntimat§ k½obhi³§ sÀk½marÀpi³§ || 96||
vajre¾var§ v¡madev§ vayo:'vasth¡-vivarjit¡ |
siddhe¾var§ siddhavidy¡ siddham¡t¡ ya¾asvin§ || 97||
vi¾uddhacakra-nilay¡:':'raktavar³¡ trilocan¡ |
kha¿v¡¯g¡di-prahara³¡ vadanaika-samanvit¡ || 98||
p¡yas¡nnapriy¡ tvaksth¡ pa¾uloka-bhaya¯kar§ |
am»t¡di-mah¡¾akti-sa¯v»t¡ ¢¡kin§¾var§ || 99||
an¡hat¡bja-nilay¡ ¾y¡m¡bh¡ vadanadvay¡ |
da¯½¿rojjval¡:'k½a-m¡l¡di-dhar¡ rudhirasa¯sthit¡ || 100||
k¡lar¡try¡di-¾aktyaugha-v»t¡ snigdhaudanapriy¡ |
mah¡v§rendra-varad¡ r¡ki³yamb¡-svarÀpi³§ || 101||
ma³ipÀr¡bja-nilay¡ vadanatraya-sa¯yut¡ |
vajr¡dik¡yudhopet¡ ¢¡mary¡dibhir¡v»t¡ || 102||
raktavar³¡ m¡¯sani½¿h¡ gu¢¡nna-pr§ta-m¡nas¡ |
samastabhakta-sukhad¡ l¡kinyamb¡-svarÀpi³§ || 103||
sv¡dhi½¿h¡n¡mbuja-gat¡ caturvaktra-manohar¡ |
¾Àl¡dy¡yudha-sampann¡ p§tavar³¡:'tigarvit¡ || 104||
medoni½¿h¡ madhupr§t¡ bandhiny¡di-samanvit¡ |
dadhyann¡sakta-h»day¡ k¡kin§-rÀpa-dh¡ri³§ || 105||
mÀl¡dh¡r¡mbuj¡rÀ¢h¡ pa¯ca-vaktr¡:'sthi-sa¯sthit¡ |
a¯ku¾¡di-prahara³¡ varad¡di-ni½evit¡ || 106||
mudgaudan¡sakta-citt¡ s¡kinyamb¡-svarÀpi³§ |
¡±²¡-cakr¡bja-nilay¡ ¾uklavar³¡ ½a¢¡nan¡ || 107||
majj¡sa¯sth¡ ha¯savat§-mukhya-¾akti-samanvit¡ |
haridr¡nnaika-rasik¡ h¡kin§-rÀpa-dh¡ri³§ || 108||
sahasradala-padmasth¡ sarva-var³opa-¾obhit¡ |
sarv¡yudhadhar¡ ¾ukla-sa¯sthit¡ sarvatomukh§ || 109||
sarvaudana-pr§tacitt¡ y¡kinyamb¡-svarÀpi³§ |
sv¡h¡ svadh¡:'matir medh¡ ¾ruti¦ sm»tir anuttam¡ || 110||
pu³yak§rti¦ pu³yalabhy¡ pu³ya¾rava³a-k§rtan¡ |
pulomaj¡rcit¡ bandha-mocan§ barbar¡lak¡ || 111||
vimar¾arÀpi³§ vidy¡ viyad¡di-jagatprasÀ¦ |
sarvavy¡dhi-pra¾aman§ sarvam»tyu-niv¡ri³§ || 112||
agraga³y¡:'cintyarÀp¡ kalikalma½a-n¡¾in§ |
k¡ty¡yan§ k¡lahantr§ kamal¡k½a-ni½evit¡ || 113||
t¡mbÀla-pÀrita-mukh§ d¡¢im§-kusuma-prabh¡ |
m»g¡k½§ mohin§ mukhy¡ m»¢¡n§ mitrarÀpi³§ || 114||
nityat»pt¡ bhaktanidhirniyantr§ nikhile¾var§ |
maitry¡di-v¡san¡labhy¡ mah¡pralaya-s¡k½i³§ || 115||
par¡ ¾akti¦ par¡ ni½¿h¡ pra±²¡naghana-rÀpi³§ |
m¡dhv§p¡n¡las¡ matt¡ m¡t»k¡-var³a-rÀpi³§ || 116||
mah¡kail¡sa-nilay¡ m»³¡la-m»du-dorlat¡ |
mahan§y¡ day¡mÀrti¦ mah¡s¡mr¡jya-¾¡lin§ || 117||
¡tmavidy¡ mah¡vidy¡ ¾r§vidy¡ k¡masevit¡ |
¾r§-½o¢a¾¡k½ar§-vidy¡ trikÀ¿¡ k¡mako¿ik¡ || 118||
ka¿¡k½a-ki¯kar§-bhÀta-kamal¡-ko¿i-sevit¡ |
¾ira¦sthit¡ candranibh¡ bh¡lasthendra-dhanu¦prabh¡ || 119||
h»dayasth¡ raviprakhy¡ triko³¡ntara-d§pik¡ |
d¡k½¡ya³§ daityahantr§ dak½aya±²a-vin¡¾in§ || 120||
dar¡ndolita-d§rgh¡k½§ dara-h¡sojjvalanmukh§ |
gurumÀrti¦ gu³anidhirgom¡t¡ guhajanmabhÀ¦ || 121||
deve¾§ da³¢an§tisth¡ dahar¡k¡¾a-rÀpi³§ |
pratipanmukhya-r¡k¡nta-tithi-ma³¢ala-pÀjit¡ || 122||
kal¡tmik¡ kal¡n¡th¡ k¡vy¡l¡pa-vinodin§ |
sac¡mara-ram¡-v¡³§-savya-dak½i³a-sevit¡ || 123||
¡di¾aktiramey¡:':'tm¡ param¡ p¡van¡k»ti¦ |
anekako¿i-brahm¡³¢a-janan§ divyavigrah¡ || 124||
kl§¯k¡r§ keval¡ guhy¡ kaivalya-padad¡yin§ |
tripur¡ trijagadvandy¡ trimÀrtis trida¾e¾var§ || 125||
tryak½ar§ divya-gandh¡¢hy¡ sindÀra-tilak¡¯cit¡ |
um¡ ¾ailendratanay¡ gaur§ gandharva-sevit¡ || 126||
vi¾vagarbh¡ svar³agarbh¡ varad¡ v¡gadh§¾var§ |
dhy¡nagamy¡:'paricchedy¡ ±²¡nad¡ ±²¡navigrah¡ || 127||
sarvaved¡nta-sa¯vedy¡ saty¡nanda-svarÀpi³§ |
lop¡mudr¡rcit¡ l§l¡-klpta-brahm¡³¢a-ma³¢al¡ || 128||
ad»¾y¡ d»¾yarahit¡ vi±²¡tr§ vedyavarjit¡ |
yogin§ yogad¡ yogy¡ yog¡nand¡ yugandhar¡ || 129||
icch¡¾akti-±²¡na¾akti-kriy¡¾akti-svarÀpi³§ |
sarv¡dh¡r¡ suprati½¿h¡ sadasadrÀpa-dh¡ri³§ || 130||
a½¿amÀrti¦ aj¡jaitr§ lokay¡tr¡-vidh¡yin§ | 
ek¡kin§ bhÀmarÀp¡ nirdvait¡ dvaitavarjit¡ || 131||
annad¡ vasud¡ v»ddh¡ brahm¡tmaikya-svarÀpi³§ |
b»hat§ br¡hma³§ br¡hm§ brahm¡nand¡ balipriy¡ || 132||
bh¡½¡rÀp¡ b»hatsen¡ bh¡v¡bh¡va-vivarjit¡ |
sukh¡r¡dhy¡ ¾ubhakar§ ¾obhan¡ sulabh¡ gati¦ || 133||
r¡ja-r¡je¾var§ r¡jya-d¡yin§ r¡jya-vallabh¡ |
r¡jatk»p¡ r¡jap§¿ha-nive¾ita-nij¡¾rit¡ || 134||
r¡jyalak½m§¦ ko¾an¡th¡ catura¯ga-bale¾var§ |
s¡mr¡jya-d¡yin§ satyasandh¡ s¡garamekhal¡ || 135||
d§k½it¡ daitya¾aman§ sarvaloka-va¾a¯kar§ |
sarv¡rthad¡tr§ s¡vitr§ saccid¡nanda-rÀpi³§ || 136||
de¾a-k¡l¡paricchinn¡ sarvag¡ sarvamohin§ |
sarasvat§ ¾¡stramay§ guh¡mb¡ guhyarÀpi³§ || 137||
sarvop¡dhi-vinirmukt¡ sad¡¾iva-pativrat¡ |
samprad¡ye¾var§ s¡dhv§ guruma³¢ala-rÀpi³§ || 138||
kulott§r³¡ bhag¡r¡dhy¡ m¡y¡ madhumat§ mah§ |
ga³¡mb¡ guhyak¡r¡dhy¡ komal¡¯g§ gurupriy¡ || 139||
svatantr¡ sarvatantre¾§ dak½i³¡mÀrti-rÀpi³§ |
sanak¡di-sam¡r¡dhy¡ ¾iva±²¡na-prad¡yin§ || 140||
citkal¡:':'nanda-kalik¡ premarÀp¡ priya¯kar§ |
n¡map¡r¡ya³a-pr§t¡ nandividy¡ na¿e¾var§ || 141||
mithy¡-jagadadhi½¿h¡n¡ muktid¡ muktirÀpi³§ |
l¡syapriy¡ layakar§ lajj¡ rambh¡divandit¡ || 142||
bhavad¡va-sudh¡v»½¿i¦ p¡p¡ra³ya-dav¡nal¡ |
daurbh¡gya-tÀlav¡tÀl¡ jar¡dhv¡nta-raviprabh¡ || 143||
bh¡gy¡bdhi-candrik¡ bhakta-cittakeki-ghan¡ghan¡ |
rogaparvata-dambholir m»tyud¡ru-ku¿h¡rik¡ || 144||
mahe¾var§ mah¡k¡l§ mah¡gr¡s¡ mah¡¾an¡ |
apar³¡ ca³¢ik¡ ca³¢amu³¢¡sura-ni½Àdin§ || 145||
k½ar¡k½ar¡tmik¡ sarva-loke¾§ vi¾vadh¡ri³§ |
trivargad¡tr§ subhag¡ tryambak¡ trigu³¡tmik¡ || 146||
svarg¡pavargad¡ ¾uddh¡ jap¡pu½pa-nibh¡k»ti¦ |
ojovat§ dyutidhar¡ ya±²arÀp¡ priyavrat¡ || 147||
dur¡r¡dhy¡ dur¡dhar½¡ p¡¿al§-kusuma-priy¡ |
mahat§ merunilay¡ mand¡ra-kusuma-priy¡ || 148||
v§r¡r¡dhy¡ vir¡¢rÀp¡ viraj¡ vi¾vatomukh§ |
pratyagrÀp¡ par¡k¡¾¡ pr¡³ad¡ pr¡³arÀpi³§ || 149||
m¡rt¡³¢a-bhairav¡r¡dhy¡ mantri³§nyasta-r¡jyadhÀ¦ |
tripure¾§ jayatsen¡ nistraigu³y¡ par¡par¡ || 150||
satya-±²¡n¡nanda-rÀp¡ s¡marasya-par¡ya³¡ |
kapardin§ kal¡m¡l¡ k¡madhuk k¡marÀpi³§ || 151||
kal¡nidhi¦ k¡vyakal¡ rasa±²¡ rasa¾evadhi¦ |
pu½¿¡ pur¡tan¡ pÀjy¡ pu½kar¡ pu½karek½a³¡ || 152||
para¯jyoti¦ para¯dh¡ma param¡³u¦ par¡tpar¡ |
p¡¾ahast¡ p¡¾ahantr§ paramantra-vibhedin§ || 153||
mÀrt¡:'mÀrt¡:'nityat»pt¡ munim¡nasa-ha¯sik¡ |
satyavrat¡ satyarÀp¡ sarv¡ntary¡min§ sat§ || 154||
brahm¡³§ brahmajanan§ bahurÀp¡ budh¡rcit¡ |
prasavitr§ praca³¢¡:':'±²¡ prati½¿h¡ praka¿¡k»ti¦ || 155||
pr¡³e¾var§ pr¡³ad¡tr§ pa¯c¡¾atp§¿ha-rÀpi³§ |
vi¾»¯khal¡ viviktasth¡ v§ram¡t¡ viyatprasÀ¦ || 156||
mukund¡ muktinilay¡ mÀlavigraha-rÀpi³§ |
bh¡va±²¡ bhavarogaghn§ bhavacakra-pravartin§ || 157||
chanda¦s¡r¡ ¾¡stras¡r¡ mantras¡r¡ talodar§ |
ud¡rak§rtir udd¡mavaibhav¡ var³arÀpi³§ || 158||
janmam»tyu-jar¡tapta-janavi¾r¡nti-d¡yin§ |
sarvopani½a-dud-ghu½¿¡ ¾¡ntyat§ta-kal¡tmik¡ || 159||
gambh§r¡ gagan¡ntasth¡ garvit¡ g¡nalolup¡ |
kalpan¡-rahit¡ k¡½¿h¡:'k¡nt¡ k¡nt¡rdha-vigrah¡ || 160||
k¡ryak¡ra³a-nirmukt¡ k¡makeli-tara¯git¡ |
kanatkanakat¡-¿a¯k¡ l§l¡-vigraha-dh¡ri³§ || 161||
aj¡ k½ayavinirmukt¡ mugdh¡ k½ipra-pras¡din§ |
antarmukha-sam¡r¡dhy¡ bahirmukha-sudurlabh¡ || 162||
tray§ trivarganilay¡ tristh¡ tripuram¡lin§ |
nir¡may¡ nir¡lamb¡ sv¡tm¡r¡m¡ sudh¡s»ti¦ || 163||
sa¯s¡rapa¯ka-nirmagna-samuddhara³a-pa³¢it¡ |
ya±²apriy¡ ya±²akartr§ yajam¡na-svarÀpi³§ || 164||
dharm¡dh¡r¡ dhan¡dhyak½¡ dhanadh¡nya-vivardhin§ |
viprapriy¡ viprarÀp¡ vi¾vabhrama³a-k¡ri³§ || 165||
vi¾vagr¡s¡ vidrum¡bh¡ vai½³av§ vi½³urÀpi³§ |
ayoniryoninilay¡ kÀ¿asth¡ kularÀpi³§ || 166||
v§rago½¿h§priy¡ v§r¡ nai½karmy¡ n¡darÀpi³§ |
vi±²¡nakalan¡ kaly¡ vidagdh¡ baindav¡san¡ || 167||
tattv¡dhik¡ tattvamay§ tattvamartha-svarÀpi³§ |
s¡mag¡napriy¡ saumy¡ sad¡¾iva-ku¿umbin§ || 168||
savy¡pasavya-m¡rgasth¡ sarv¡padviniv¡ri³§ |
svasth¡ svabh¡vamadhur¡ dh§r¡ dh§rasamarcit¡ || 169||
caitany¡rghya-sam¡r¡dhy¡ caitanya-kusumapriy¡ |
sadodit¡ sad¡tu½¿¡ taru³¡ditya-p¡¿al¡ || 170||
dak½i³¡-dak½i³¡r¡dhy¡ darasmera-mukh¡mbuj¡ |
kaulin§-keval¡:'narghya-kaivalya-padad¡yin§ || 171||
stotrapriy¡ stutimat§ ¾ruti-sa¯stuta-vaibhav¡ |
manasvin§ m¡navat§ mahe¾§ ma¯gal¡k»ti¦ || 172||
vi¾vam¡t¡ jagaddh¡tr§ vi¾¡l¡k½§ vir¡gi³§ |
pragalbh¡ paramod¡r¡ par¡mod¡ manomay§ || 173||
vyomake¾§ vim¡nasth¡ vajri³§ v¡make¾var§ |
pa¯caya±²a-priy¡ pa¯ca-preta-ma¯c¡dhi¾¡yin§ || 174||
pa¯cam§ pa¯cabhÀte¾§ pa¯ca-sa¯khyopac¡ri³§ |
¾¡¾vat§ ¾¡¾vatai¾vary¡ ¾armad¡ ¾ambhumohin§ || 175||
dhar¡ dharasut¡ dhany¡ dharmi³§ dharmavardhin§ |
lok¡t§t¡ gu³¡t§t¡ sarv¡t§t¡ ¾am¡tmik¡ || 176||
bandhÀka-kusumaprakhy¡ b¡l¡ l§l¡vinodin§ |
suma¯gal§ sukhakar§ suve½¡¢hy¡ suv¡sin§ || 177||
suv¡sinyarcana-pr§t¡:':'¾obhan¡ ¾uddham¡nas¡ |
bindu-tarpa³a-santu½¿¡ pÀrvaj¡ tripur¡mbik¡ || 178||
da¾amudr¡-sam¡r¡dhy¡ tripur¡¾r§-va¾a¯kar§ |
±²¡namudr¡ ±²¡nagamy¡ ±²¡na ±²eya-svarÀpi³§ || 179||
yonimudr¡ trikha³¢e¾§ trigu³¡mb¡ triko³ag¡ |
anagh¡:'dbhuta-c¡ritr¡ v¡¯chit¡rtha-prad¡yin§ || 180||
abhy¡s¡ti¾aya-±²¡t¡ ½a¢adhv¡t§ta-rÀpi³§ |
avy¡ja-karu³¡-mÀrtir a±²¡na-dhv¡nta-d§pik¡ || 181||
¡b¡la-gopa-vidit¡ sarv¡nulla¯ghya-¾¡san¡ |
¾r§cakrar¡ja-nilay¡ ¾r§mat-tripurasundar§ || 182||
¾r§¾iv¡ ¾iva-¾aktyaikya-rÀpi³§ lalit¡mbik¡ |

¾r§cakrar¡ja-nilay¡ ¾r§mat-tripurasundar§ || 182||
¾r§¾iv¡ ¾iva-¾aktyaikya-rÀpi³§ lalit¡mbik¡ |

¾r§cakrar¡ja-nilay¡ ¾r§mat-tripurasundar§ || 182||
¾r§¾iv¡ ¾iva-¾aktyaikya-rÀpi³§ lalit¡mbik¡ |

eva¯ ¾r§lalit¡ devy¡ n¡mn¡¯ s¡hasraka¯ jagu¦ |


|| iti ¾r§ brahm¡³¢a pur¡³£ uttarakha³¢£ ¾r§ hayagr§v ¡gastyasa¯v¡d£
¾r§lalit¡ sahasran¡ma stµtra kathana¯ n¡ma dvit§yµdhy¡ya¦ sampÀr³ama ||

-- Compiled and edited by kalvakµlanu dhana¯jaya