Saadhana Bhaarati Stotra Maala

Learn how to chant various stotrams by following the text and listening to the audio.

Sri Ganga Stotram



श्री गंगा स्तोत्रम्
śrī gaṁgā stotram

देवि सुरेश्वरि भगवति गंगे त्रिभुवनतारिणि तरल तरंगे।
शंकर मौलिविहारिणि विमले मम मति रास्तां तव पद कमले॥ १॥
devi sureśvari bhagavati gaṁge tribhuvanatāriṇi tarala taraṁge |
śaṁkara maulivihāriṇi vimale mama mati rāstāṁ tava pada kamale || 1||

भागिरथि सुखदायिनि मातः तव जलमहिमा निगमे ख्यातः।
नाहं जाने तव महिमानं पाहि कृपामयि मामज्नानम्‌॥ २॥
bhāgirathi sukhadāyini mātaḥ tava jalamahimā nigame khyātaḥ |
nāhaṁ jāne tava mahimānaṁ pāhi kṛpāmayi māmajnānam || 2||

हरि पद पाद्य तरंगिणि गंगे हिमविधुमुक्ताधवलतरंगे।
दूरीकुरु मम दुष्कृति भारं कुरु कृपया भव सागर पारम्‌॥ ३॥
hari pada pādya taraṁgiṇi gaṁge himavidhumuktādhavalataraṁge |
dūrīkuru mama duṣkṛti bhāraṁ kuru kṛpayā bhava sāgara pāram || 3||

तव जलममलं येन निपीतं परमपदं खलु तेन गृहीतम्‌।
मातर्गंगे त्वयि यो भक्तः किल तं द्रष्टुं न यमः शक्तः॥ ४॥
tava jalamamalaṁ yena nipītaṁ paramapadaṁ khalu tena gṛhītam |
mātargaṁge tvayi yo bhaktaḥ kila taṁ draṣṭuṁ na yamaḥ śaktaḥ || 4||

पतितोद्धारिणि जाह्नवि गंगे खण्डित गिरिवरमण्डित भंगे।
भीष्म जननि हे मुनिवरकन्ये पतितनिवारिणि त्रिभुवन धन्ये॥ ५॥
patitoddhāriṇi jāhnavi gaṁge khaṇḍita girivaramaṇḍita bhaṁge |
bhīṣma janani he munivarakanye patitanivāriṇi tribhuvana dhanye || 5||


कल्पलतामिव फलदाम्‌ लोके प्रणमति यस्त्वां न पतति शोके।
पारावारविहारिणि गंगे विमुखयुवति कृततरलापांगे॥ ६॥
kalpalatāmiva phaladām loke praṇamati yastvāṁ na patati śoke |
pārāvāravihāriṇi gaṁge vimukhayuvati kṛtataralāpāṁge || 6||

तव चेन्मातः स्रोतः स्नातः पुनरपि जठरे सोपि न जातः।
 नरकनिवारिणि जाह्नवि गंगे कलुषविनाशिनि महिमोत्तुंगे॥ ७॥
tava cenmātaḥ srotaḥ snātaḥ punarapi jaṭhare sopi na jātaḥ |
narakanivāriṇi jāhnavi gaṁge kaluṣavināśini mahimottuṁge || 7||

पुनरसदंगे पुण्यतरंगे जय जय जाह्नवि करुणापांगे।
इन्द्रमुकुटमणिराजितचरणे सुखदे शुभदे भृत्यशरण्ये॥ ८॥
punarasadaṁge puṇyataraṁge jaya jaya jāhnavi karuṇāpāṁge | indramukuṭamaṇirājitacaraṇe sukhade śubhade bhṛtyaśaraṇye || 8||

रोगं शोकं तापं पापं हर मे भगवति कुमति कलापम्‌।
त्रिभुवनसारे वसुधाहारे त्वमसि गतिर्मम खलु संसारे॥ ९॥
rogaṁ śokaṁ tāpaṁ pāpaṁ hara me bhagavati kumati kalāpam |
tribhuvanasāre vasudhāhāre tvamasi gatirmama khalu saṁsāre || 9||

अलकानंदे परमानंदे कुरु करुणामयि कातरवन्द्ये।
 तव तट निकटे यस्य निवासः खलु वैकुण्ठे तस्य निवासः॥ १०॥
alakānaṁde paramānaṁde kuru karuṇāmayi kātaravandye |
tava taṭa nikaṭe yasya nivāsaḥ khalu vaikuṇṭhe tasya nivāsaḥ || 10||

वरमिह मीरे कमठो मीनः किं वा तीरे शरटः क्शीणः।
अथवा श्वपचो मलिनो दीनः तव न हि दूरे नृपतिकुलीनः॥ ११॥
varamiha mīre kamaṭho mīnaḥ kiṁ vā tīre śaraṭaḥ kśīṇaḥ |
athavā śvapaco malino dīnaḥ tava na hi dūre nṛpatikulīnaḥ || 11||

भो भुवनेश्वरि पुण्ये धन्ये देवि द्रवमयि मुनिवरकन्ये।
गंगास्तवमिमममलं नित्यं पठति नरो यः स जयति सत्यम्‌॥ १२॥
bho bhuvaneśvari puṇye dhanye devi dravamayi munivarakanye | gaṁgāstavamimamamalaṁ nityaṁ paṭhati naro yaḥ sa jayati satyam || 12||

येषां हृदये गंगा भक्तिः तेषां भवति सदा सुखमुक्तिः।
मधुराकन्ता पञ्झटिकाभिः परमानन्दकलित ललिताभिः॥ १३॥
yeṣāṁ hṛdaye gaṁgā bhaktiḥ teṣāṁ bhavati sadā sukhamuktiḥ |
madhurākantā pañjhaṭikābhiḥ paramānandakalita lalitābhiḥ || 13||

गंगास्तोत्रमिदं भवसारं वांछितफलदम्‌ विमलं सारम्‌।
शंकरसेवक शंकर रचितं पठति सुखीः तव इति च समाप्तम्‌॥ १४॥
gaṁgāstotramidaṁ bhavasāraṁ vāṁchitaphaladam vimalaṁ sāram |
śaṁkarasevaka śaṁkara racitaṁ paṭhati sukhīḥ tava iti ca samāptam || 14||

॥ इति श्रीमच्छंकराचार्यविरचितं गंगास्तोत्रं सम्पूर्णम्‌॥
|| iti śrīmacchaṁkarācāryaviracitaṁ gaṁgāstotraṁ sampūrṇam ||