Saadhana Bhaarati Stotra Maala

Learn how to chant various stotrams by following the text and listening to the audio.

Wednesday, June 8, 2011


|| atha ¾r§ ¾iv¡par¡dha k½am¡pa³a stµttram ||

¡dau karmaprasaj²¡tkalayati kalu½a¯ m¡t»kuk½au sthita¯ m¡¯
vi³mÀtr¡m£dhyamadhy£ kathayati nitar¡¯ j¡¿harµ j¡tav£d¡¦ |
yadyadvai tatra du¦kha¯ vyathayati nitar¡¯ ¾akyat£ k£na vaktu¯
k½antavyµ m£ÇÉpar¡dha¦ ¾iva ¾iva ¾ivabhµ ¾r§ mah¡d£va ¾ambhµ || 1||

b¡ly£ du¦kh¡tir£kµ malalulitavapu¦ stanyap¡n£ pip¡su¦
nµ ¾akta¾c£ndriy£bhyµ bhavagu³ajanit¡¦ jantavµ m¡¯ tudanti |
n¡n¡rµg¡di du¦kh¡dirudanaparava¾a¦ ¾a±kara¯ na smar¡mi
k½antavyµ m£ÇÉpar¡dha¦ ¾iva ¾iva ¾ivabhµ ¾r§ mah¡d£va ¾ambhµ || 2||

prau¢hµÇÉha¯ yauvanasthµ vi½ayavi½adharai¦ pa²cabhirmarmasandhau
da½¿µ na½¿µÇÉviv£ka¦ sutadhanayuvati sv¡dusaukhy£ ni½a³³a¦ |
¾aiv£cint¡vih§na¯ mama h»dayamahµ m¡nagarv¡dhirÀ¢ha¯
k½antavyµ m£ÇÉpar¡dha¦ ¾iva ¾iva ¾ivabhµ ¾r§ mah¡d£va ¾ambhµ || 3|| 

v¡rdhaky£ c£ndriy¡³¡¯ vigatagatimati¾c¡dhidaiv¡dit¡pai¦
p¡pai rµgairviyµgaistvanavasita vapu¦ prau¢hih§na¯ ca d§nam |
mithy¡mµh¡bhil¡½ai¦ bhramati mama manµ dhÀrja¿£rdhy¡na¾Ànya¯
k½antavyµ m£ÇÉpar¡dha¦ ¾iva ¾iva ¾ivabhµ ¾r§ mah¡d£va ¾ambhµ || 4||

nµ ¾akya¯ sm¡rtakarma pratipadagahanapratyav¡y¡kul¡khya¯
¾raut£ v¡rt¡ katha¯ m£ dvijakulavihit£ brahmam¡rg¡nus¡r£ |
tattv£ j²¡t£ vic¡rai¦ ¾rava³amananayµ¦ ki¯ nididhy¡sitavya¯
k½antavyµ m£ÇÉpar¡dha¦ ¾iva ¾iva ¾ivabhµ ¾r§ mah¡d£va ¾ambhµ || 5|| 

sn¡tv¡ pratyÀ½ak¡l£Ç snapanavidhividhauÇ n¡h»ta¯ g¡Ç±gatµya¯
pÀj¡Ærtha¯v¡ kad¡cidbahutaragahan£Çtkha³¢a bilv§da©a¯v¡ |
n¡n§Çt¡ padmam¡Çl¡ sarasi vikasit¡ gandha dhÀpai¦Ç tvadartha¯
k½antavyµ m£ÇÉpar¡dha¦ ¾iva ¾iva ¾ivabhµ ¾r§ mah¡d£va ¾ambhµ || 6|| 

dugdhaiÇrmadhv¡jyuktair dadhigu¢asahitai¦ sn¡pita¯ naiva li±ga¯
nµ lipta¯ candan¡dyai¦ kanakaviracitai¦ pÀjita¯ na prasÀnai¦ |
dhÀpai¦ karpÀrad§pairvividharasayutairnaiva bhak½yµpah¡rai¦
k½antavyµ m£ÇÉpar¡dha¦ ¾iva ¾iva ¾ivabhµ ¾r§ mah¡d£va ¾ambhµ || 7||

dhy¡tv¡ citt£ ¾iv¡khya¯ pracurataradhana¯ naiva datta¯ dvij£bhyµ
havya¯ t£ lak½a sa¯khyairhutavahavadan£ n¡rpita¯ b§jamantrai¦ |
nµ tapta¯ g¡±gat§r£ vratajapaniyamai¦ rudraj¡pyair najaptam
k½antavyµ m£ÇÉpar¡dha¦ ¾iva ¾iva ¾ivabhµ ¾r§ mah¡d£va ¾ambhµ || 8|| 

sthitv¡ sth¡n£ sarµj£ pra³avamayamarutkumbhak£ (ku³¢al£) sÀk½mam¡rg£
¾¡nt£ sv¡nt£ pral§n£ praka¿itavibhav£ jyµtirÀp£.¾iv¡khy£ |
li±g¡±£ brahmav¡ky£ sakalatanugata¯ ¾a±kara¯ na smar¡mi
k½antavyµ m£ÇÉpar¡dha¦ ¾iva ¾iva ¾ivabhµ ¾r§ mah¡d£va ¾ambhµ || 9|| 

nagnµ ni¦sanga¾uddhastrigu³avirahitµ dhvastamµh¡ndhak¡rµ
n¡s¡gr£ nyastad»½¿irviditabhavagu³µ naiva d»½¿a¦ kad¡cit |
unmany¡ÇÉvasthay¡ tv¡¯ vigatakalimala¯ ¾a±kara¯ na smar¡mi
k½antavyµ m£ÇÉpar¡dha¦ ¾iva ¾iva ¾ivabhµ ¾r§ mah¡d£va ¾ambhµ || 10|| 

h»dya¯ v£d¡ntav£dyam h»dayasarasij£ d§pamudyat prak¡¾am
satya¯ ¾¡nta¯ svarÀpa¯ padma½a³¢aika v£dyam |
j¡g»tsvapn£ su½uptau trigu³apada hitau ¾a±kara¯ na¦ smar¡mi
k½antavyµ m£ÇÉpar¡dha¦ ¾iva ¾iva ¾ivabhµ ¾r§ mah¡d£va ¾ambhµ || 11 || 

candrµdbh¡sita¾£khar£ smarahar£ ga±g¡dhar£ ¾a±kar£
sarpairbhÀ½itaka³¿hakar³ayugal£ (vivar£) n£trµtthavai¾v¡nar£ |
dantitvakk»ta sundar¡mbaradhar£ trailµkyas¡r£ har£
mµk½¡rtha¯ kuru cittav»ttimacal¡manyaistu ki¯ karmabhi¦ || 12 || 

ki¯ v¡ÇÉn£na dhan£na v¡jikaribhi¦ pr¡pt£na r¡jy£na ki¯
ki¯ v¡ putraka©atramitrapa¾ubhird£h£na g£h£na kim |
±¡tvai tat k½a³abha¯gura¯ sapadi r£ ty¡jya¯ manµ dÀrata¦
sv¡tm¡rtha¯ guruv¡kyatµ bhaja bhaja ¾r§ p¡rvat§vallabham || 13 || 

paurµhityam rajani caritam gr¡ma³§tvam niyµgµ
m¡¿h¡patyam hyan»tavacanam s¡k½iv¡da par¡nnam
brahmadv£½a khalujanarati pr¡³in¡m nirdayatvam
m¡bhÀdd£vµ mama pa¾upat£rjanmajanm¡¯tar£½u¦ || 14 ||

¡yurna¾yati pa¾yat¡¯ pratidina¯ y¡ti k½aya¯ yauvana¯
praty¡y¡nti gat¡¦ punarna divas¡¦ k¡lµ jagadbhak½aka¦ |
lak½m§stµya tara±gabha±gacapal¡ vidyuccala¯ j§vita¯
tasm¡ttv¡¯ ¾ara³¡gata¯ karu³¡kara karu³ay¡
tva¯ rak¾a rak¾¡dhun¡ || 15 ||

g¡tra¯ bhasmasita¯ ca hasita¯ hast£ kap¡la¯
sita¯ kha¿v¡±ga¯ ca sita¯ sita¾ca v»½abha¦ kar³£ sit£ ku³¢al£ |
ga±g¡ph£nasit¡ ja¿¡ pa¾upat£¾candra¦ sitµ mÀrdhan§ sµÇÉya¯
sarvasitµ dad¡tu vibhava¯ p¡pak½aya¯ sarvad¡ || 16 || 

karacara³ak»ta¯v¡ karma v¡kk¡yaja¯v¡  
¾rava³anayanaja¯ v¡ m¡nasa¯ v¡Épar¡dham |
vihitamavihita¯ v¡ sarvam£tat k½amasva
jaya jaya karu³¡bdh£ ¾r§ mah¡d£va ¾ambhµ || 17 ||

|| iti ¾r§madappayya d§k½itak»ta ¾iv¡par¡dhak½am¡pa³a stµttra¯ sa¯pÀr³am ||