Saadhana Bhaarati Stotra Maala

Learn how to chant various stotrams by following the text and listening to the audio.

Sri Gurustotram



|| śrī gurustōttram ||

akhaṇḍamaṇḍalākāra vyāpta yēna carācaram .
tatpada darśita yēna tasmai śrīguravē nama .. 1..

ajñānatimirāndhasya jñānājanaśalākayā .
cakurunmīlita yēna tasmai śrīguravē nama .. 2..

gururbrahmā gururviṣṇu gururdēvō mahēśvara .
gururēva para brahma tasmai śrīguravē nama .. 3..

sthāvara jagama vyāpta yatkiñcitsacarācaram .
tatpada darśita yēna tasmai śrīguravē nama .. 4..

cinmaya vyāpi yatsarva trailōkya sacarācaram .
tatpada darśita yēna tasmai śrīguravē nama .. 5..

sarvaśrutiśirōratnavirājitapadāmbuja .
vēdāntāmbujasūryō ya tasmai śrīguravē nama .. 6..

caitanyaśśāśvataśśānta vyōmātītō nirajana .
bindunādakalātīta tasmai śrīguravē nama .. 7..

jñānaśaktisamārūha tattvamālāvibhūita .
bhuktimuktipradātā ca tasmai śrīguravē nama .. 8..

anēkajanmasamprāptakarmabandhavidāhinē .
ātmajñānapradānēna tasmai śrīguravē nama .. 9..

śōaa bhavasindhōśca jñāpana sārasampada .
gurō pādōdaka samyak tasmai śrīguravē nama .. 10..

na gurōradhika tattva na gurōradhika tapa .
tattvajñānāt para nāsti tasmai śrīguravē nama .. 11..

mannātha śrījagannātha madguru śrījagadguru .
madātmā sarvabhūtātmā tasmai śrīguravē nama .. 12..

gururādiranādiśca guru paramadaivatam .
gurō paratara nāsti tasmai śrīguravē nama .. 13..

tvamēva mātā ca pitā tvamēva . tvamēva bandhuśca sakhā tvamēva
tvamēva vidyā dravia tvamēva . tvamēva sarva mama dēvadēva .. 14..

| iti śrī gurustottram  |