Saadhana Bhaarati Stotra Maala

Learn how to chant various stotrams by following the text and listening to the audio.

Sri Rudhra Paatam

Sri Rudram Laghunyasam

o athātmānag śivātmānag śrī rudrarūpa dhyāyet ||
śuddhasphaika sakāśa trinetra pañca vaktrakam |

gagādhara daśabhuja sarvābharaa bhūitam ||
nīlagrīva śaśāka nāga yajñopa vītinam |

vyāghra carmottarīya ca vareyamabhaya pradam ||
kamaṇḍal-vaka sūtrāā dhāria śūlapāinam |

jvalanta pigaajaā śikhā muddyota dhāriam ||
vṛṣa skandha samārūham umā dehārtha dhāriam |

amtenāpluta śānta divyabhoga samanvitam ||
digdevatā samāyukta surāsura namasktam |
nitya ca śāśvata śuddha dhruva-makara-mavyayam |
sarva vyāpina-mīśāna rudra vai viśvarūpiam |


eva dhyātvā dvija samyak tato yajanamārabhet ||

athāto rudra snānārcanābhieka vidhi vyā”kyāsyāma | ādita eva tīrthe snātvā udetya śuci prayato brahmacārī śuklavāsā devābhimukha sthitvā ātmani devatā sthāpayet ||

prajanane brahmā tiṣṭhatu | pādayor-viṣṇustiṣṭhatu | hastayor-harastiṣṭhatu | bāhvorindrastiṣṭatu | jahareagnistiṣṭhatu | hda’ye śivastiṣṭhatu | kaṇṭhe vasavastiṣṭhantu | vaktre sarasvatī tiṣṭhatu | nāsikayor-vāyustiṣṭhatu | nayanayoś-candrādityau tiṣṭetām | karayoraśvinau tiṣṭetām | lalāe rudrāstiṣṭhantu | mūrthnyādityāstiṣṭhantu | śirasi mahādevastiṣṭhatu | śikhāyā vāmadevāstiṣṭhatu | pṛṣṭhe pinākī tiṣṭhatu | purata śūlī tiṣṭhatu | pārśyayo śivāśakarau tiṣṭhetām | sarvato vāyustiṣṭhatu | tato bahi sarvatognir-jvālāmālā-parivtastiṣṭhatu | sarvevageu sarvā devatā yathāsthāna tiṣṭhantu | māg rakantu |

agnirme’ ci śrita | vāgdhda’ye | hda’ya mayi’ | ahamamte” | amta brahma’i |
yurme” prāe śrita | prāo hda’ye | hda’ya mayi’ | ahamamte” | amta brahma’i | sūryo’ me cakui śrita | cakur-hda’ye | hda’ya mayi’ | ahamamte” | amta brahma’i | candramā’ me mana’si śrita | mano hda’ye | hda’ya mayi’ | ahamamte” | amta brahma’i | diśo’ me śrotre” śri | śrotrag hda’ye | hda’ya mayi’ | ahamamte” | amta brahma’i | āpome retasi śri | reto hda’ye | hda’ya mayi’ | ahamamte” | amta brahma’i | pthime śarī’re śri | śarī’rag hda’ye | hda’ya mayi’ | ahamamte” | amta brahma’i | oadhi vanaspatayo’ me loma’su śri | lomā’ni hda’ye | hda’ya mayi’ | ahamamte” | amta brahma’i | indro’ me bale” śrita | balag hda’ye | hda’ya mayi’ | ahamamte” | amta brahma’i | parjanyo’ me rdni śrita | rdhā hda’ye | hda’ya mayi’ | ahamamte” | amta brahma’i | īśā’no me manyau śrita | manyur-hda’ye | hda’ya mayi’ | ahamamte” | amta brahma’i | ātmā ma’ ātmani’ śrita | ātmā hda’ye | hda’ya mayi’ | ahamamte” | amta brahma’i | puna’rma ātmā punayu rāgā”t | punaprāa punarākū’tamāgā”t | vaiśvānaro raśmibhi’r-vāvdhāna | antasti’ṣṭhatvamta’sya go ||
asya śrī rudrādhyāya praśna mahāmantrasya, aghora ṛṣi, anuṣṭup canda, sakaraa mūrti svarūpo yosāvāditya paramapurua sa ea rudro devatā | nama śivāyeti bījam | śivatarāyeti śakti | mahādevāyeti kīlakam | śrī sāmba sadāśiva prasāda siddhyarthe jape viniyoga ||
o agnihotrātmane aguṣṭhābhyā nama | darśapūra māsātmane tarjanībhyā nama | cātur-māsyātmane madhyamābhyā nama | nirūha paśubandhātmane anāmikābhyā nama | jyotiṣṭomātmane kaniṣṭhikābhyā nama | sarvakratvātmane karatala karapṛṣṭhābhyā nama ||
agnihotrātmane hdayāya nama | darśapūra māsātmane śirase svāhā | cātur-māsyātmane śikhāyai vaa | nirūha paśubandhātmane kavacāya hum | jyotiṣṭomātmane netratrayāya vaua | sarvakratvātmane astrāyapha | bhūrbhuvassuvaromiti digbandha ||
dhyāna
āpātāa-nabhasthalānta-bhuvana-brahmāṇḍa-māvisphurat-
jyoti sphāika-liga-maui-vilasat-pūrendu-vāntāmtai |
astokāpluta-meka-mīśa-maniśa rudrānu-vākāñjapan
dhyāye-dīpsita-siddhaye dhruvapada viprobhiiñce-ccivam ||
brahmāṇḍa vyāptadehā bhasita himarucā bhāsamānā bhujagai
kaṇṭhe kālā kapardā kalita-śaśikalā-ścaṇḍa kodaṇḍa hastā |
tryakā rudrākamālā prakaitavibhavā śāmbhavā mūrtibhedā
rudrā śrīrudrasūkta-prakaitavibhavā na prayaccantu saukhyam ||

o gaānā”m tvā gaapa’tig havāmahe kavi ka’nāmu’pamaśra’vastamam | jyeṣṭhaja brahma’ā brahmaaspada ā na’ śvannūtibhi’ssīda sāda’nam || mahāgaapataye nama ||

śa ca’ me maya’śca me priya ca’ menumaśca’ me kāma’śca me saumanasaśca’ me bhadra ca’ me śreya’śca me vasya’śca me yaśa’śca me bhaga’śca me dravi’a ca me yantā ca’ me dhartā ca’ me kema’śca me dhti’śca me viśva’ ca me maha’śca me savicca’ me jñātra’ ca me sūśca’ me prasūśca’ me sīra’ ca me layaśca’ ma ta ca’ memta’ ca meyakma ca menā’mayacca me vātu’śca me dīrghāyutva ca’ menamitra ca mebha’ya ca me suga ca’ me śaya’na ca me ā ca’ me sudina’ ca me ||

o śāti śāti śānti’ ||


ॐ अथात्मानग्ं शिवात्मानग् श्री रुद्ररूपं ध्यायॆत् ॥


शुद्धस्फटिक सङ्काशं त्रिनॆत्रं पञ्च वक्त्रकम् ।
गङ्गाधरं दशभुजं सर्वाभरण भूषितम् ॥


नीलग्रीवं शशाङ्काङ्कं नाग यज्ञॊप वीतिनम् ।
व्याघ्र चर्मॊत्तरीयं च वरॆण्यमभय प्रदम् ॥


कमण्डल्-वक्ष सूत्राणां धारिणं शूलपाणिनम् ।
ज्वलन्तं पिङ्गलजटा शिखा मुद्द्यॊत धारिणम् ॥


वृष स्कन्ध समारूढम् उमा दॆहार्थ धारिणम् ।
अमृतॆनाप्लुतं शान्तं दिव्यभॊग समन्वितम् ॥


दिग्दॆवता समायुक्तं सुरासुर नमस्कृतम् ।
नित्यं च शाश्वतं शुद्धं ध्रुव-मक्षर-मव्ययम् ।
सर्व व्यापिन-मीशानं रुद्रं वै विश्वरूपिणम् ।
ऎवं ध्यात्वा द्विजः सम्यक् ततॊ यजनमारभॆत् ॥


अथातॊ रुद्र स्नानार्चनाभिषॆक विधिं व्या॓क्ष्यास्यामः । आदित ऎव तीर्थॆ स्नात्वा उदॆत्य शुचिः प्रयतॊ ब्रह्मचारी शुक्लवासा दॆवाभिमुखः स्थित्वा आत्मनि दॆवताः स्थापयॆत् ॥


प्रजननॆ ब्रह्मा तिष्ठतु । पादयॊर्-विष्णुस्तिष्ठतु । हस्तयॊर्-हरस्तिष्ठतु । बाह्वॊरिन्द्रस्तिष्टतु । जठरॆऍग्निस्तिष्ठतु । हृद॑यॆ शिवस्तिष्ठतु । कण्ठॆ वसवस्तिष्ठन्तु । वक्त्रॆ सरस्वती तिष्ठतु । नासिकयॊर्-वायुस्तिष्ठतु । नयनयॊश्-चन्द्रादित्यौ तिष्टॆताम् । कर्णयॊरश्विनौ तिष्टॆताम् । ललाटॆ रुद्रास्तिष्ठन्तु । मूर्थ्न्यादित्यास्तिष्ठन्तु । शिरसि महादॆवस्तिष्ठतु । शिखायां वामदॆवास्तिष्ठतु । पृष्ठॆ पिनाकी तिष्ठतु । पुरतः शूली तिष्ठतु । पार्श्ययॊः शिवाशङ्करौ तिष्ठॆताम् । सर्वतॊ वायुस्तिष्ठतु । ततॊ बहिः सर्वतॊङ्निर्-ज्वालामाला-परिवृतस्तिष्ठतु । सर्वॆष्वङ्गॆषु सर्वा दॆवता यथास्थानं तिष्ठन्तु । माग्ं रक्षन्तु ।


अ॒ग्निर्मॆ॑ वा॒चि श्रि॒तः । वाग्धृद॑यॆ । हृद॑यं॒ मयि॑ । अ॒हम॒मृतॆ॓ । अ॒मृतं॒ ब्रह्म॑णि ।
वा॒युर्मॆ॓ प्रा॒णॆ श्रि॒तः । प्रा॒णॊ हृद॑यॆ । हृद॑यं॒ मयि॑ । अ॒हम॒मृतॆ॓ । अ॒मृतं॒ ब्रह्म॑णि । सूर्यॊ॑ मॆ॒ चक्षुषि श्रि॒तः । चक्षु॒र्-हृद॑यॆ । हृद॑यं॒ मयि॑ । अ॒हम॒मृतॆ॓ । अ॒मृतं॒ ब्रह्म॑णि । च॒न्द्रमा॑ मॆ॒ मन॑सि श्रि॒तः । मनॊ॒ हृद॑यॆ । हृद॑यं॒ मयि॑ । अ॒हम॒मृतॆ॓ । अ॒मृतं॒ ब्रह्म॑णि । दिशॊ॑ मॆ॒ श्रॊत्रॆ॓ श्रि॒ताः । श्रॊत्र॒ग्॒ं॒ हृद॑यॆ । हृद॑यं॒ मयि॑ । अ॒हम॒मृतॆ॓ । अ॒मृतं॒ ब्रह्म॑णि । आपॊमॆ॒ रॆतसि श्रि॒ताः । रॆतॊ हृद॑यॆ । हृद॑यं॒ मयि॑ । अ॒हम॒मृतॆ॓ । अ॒मृतं॒ ब्रह्म॑णि । पृ॒थि॒वी मॆ॒ शरी॑रॆ श्रि॒ताः । शरी॑र॒ग्॒ं॒ हृद॑यॆ । हृद॑यं॒ मयि॑ । अ॒हम॒मृतॆ॓ । अ॒मृतं॒ ब्रह्म॑णि । ऒ॒ष॒धि॒ व॒न॒स्पतयॊ॑ मॆ॒ लॊम॑सु श्रि॒ताः । लॊमा॑नि॒ हृद॑यॆ । हृद॑यं॒ मयि॑ । अ॒हम॒मृतॆ॓ । अ॒मृतं॒ ब्रह्म॑णि । इन्द्रॊ॑ मॆ॒ बलॆ॓ श्रि॒तः । बल॒ग्॒ं॒ हृद॑यॆ । हृद॑यं॒ मयि॑ । अ॒हम॒मृतॆ॓ । अ॒मृतं॒ ब्रह्म॑णि । प॒र्जन्यॊ॑ मॆ॒ मू॒र्द्नि श्रि॒तः । मू॒र्धा हृद॑यॆ । हृद॑यं॒ मयि॑ । अ॒हम॒मृतॆ॓ । अ॒मृतं॒ ब्रह्म॑णि । ईशा॑नॊ मॆ॒ म॒न्यौ श्रि॒तः । म॒न्युर्-हृद॑यॆ । हृद॑यं॒ मयि॑ । अ॒हम॒मृतॆ॓ । अ॒मृतं॒ ब्रह्म॑णि । आ॒त्मा म॑ आ॒त्मनि॑ श्रि॒तः । आ॒त्मा हृद॑यॆ । हृद॑यं॒ मयि॑ । अ॒हम॒मृतॆ॓ । अ॒मृतं॒ ब्रह्म॑णि । पुन॑र्म आ॒त्मा पुन॒रायु॒ रागा॓त् । पुनः॑ प्रा॒णः पुन॒राकू॑त॒मागा॓त् । वै॒श्वा॒न॒रॊ र॒श्मिभि॑र्-वावृधा॒नः । अ॒न्तस्ति॑ष्ठ॒त्वमृत॑स्य गॊ॒पाः ॥


अस्य श्री रुद्राध्याय प्रश्न महामन्त्रस्य, अघॊर ऋषिः, अनुष्टुप् चन्दः, सङ्कर्षण मूर्ति स्वरूपॊ यॊ‌உसावादित्यः परमपुरुषः स ऎष रुद्रॊ दॆवता । नमः शिवायॆति बीजम् । शिवतरायॆति शक्तिः । महादॆवायॆति कीलकम् । श्री साम्ब सदाशिव प्रसाद सिद्ध्यर्थॆ जपॆ विनियॊगः ॥


ॐ अग्निहॊत्रात्मनॆ अङ्गुष्ठाभ्यां नमः । दर्शपूर्ण मासात्मनॆ तर्जनीभ्यां नमः । चातुर्-मास्यात्मनॆ मध्यमाभ्यां नमः । निरूढ पशुबन्धात्मनॆ अनामिकाभ्यां नमः । ज्यॊतिष्टॊमात्मनॆ कनिष्ठिकाभ्यां नमः । सर्वक्रत्वात्मनॆ करतल करपृष्ठाभ्यां नमः ॥


अग्निहॊत्रात्मनॆ हृदयाय नमः । दर्शपूर्ण मासात्मनॆ शिरसॆ स्वाहा । चातुर्-मास्यात्मनॆ शिखायै वषट् । निरूढ पशुबन्धात्मनॆ कवचाय हुम् । ज्यॊतिष्टॊमात्मनॆ नॆत्रत्रयाय वौषट् । सर्वक्रत्वात्मनॆ अस्त्रायफट् । भूर्भुवस्सुवरॊमिति दिग्बन्धः ॥


ध्यानं
आपाताल-नभःस्थलान्त-भुवन-ब्रह्माण्ड-माविस्फुरत्-
ज्यॊतिः स्फाटिक-लिङ्ग-मौलि-विलसत्-पूर्णॆन्दु-वान्तामृतैः ।
अस्तॊकाप्लुत-मॆक-मीश-मनिशं रुद्रानु-वाकाञ्जपन्
ध्यायॆ-दीप्सित-सिद्धयॆ ध्रुवपदं विप्रॊ‌உभिषिञ्चॆ-च्चिवम् ॥


ब्रह्माण्ड व्याप्तदॆहा भसित हिमरुचा भासमाना भुजङ्गैः
कण्ठॆ कालाः कपर्दाः कलित-शशिकला-श्चण्ड कॊदण्ड हस्ताः ।
त्र्यक्षा रुद्राक्षमालाः प्रकटितविभवाः शाम्भवा मूर्तिभॆदाः
रुद्राः श्रीरुद्रसूक्त-प्रकटितविभवा नः प्रयच्चन्तु सौख्यम् ॥


ॐ ग॒णाना॓म् त्वा ग॒णप॑तिग्ं हवामहॆ क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् । ज्यॆ॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पद॒ आ नः॑ शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥ महागणपतयॆ॒ नमः ॥


शं च॑ मॆ॒ मय॑श्च मॆ प्रि॒यं च॑ मॆ‌உनुका॒मश्च॑ मॆ॒ काम॑श्च मॆ सौमनस॒श्च॑ मॆ भ॒द्रं च॑ मॆ॒ श्रॆय॑श्च मॆ॒ वस्य॑श्च मॆ॒ यश॑श्च मॆ॒ भग॑श्च मॆ॒ द्रवि॑णं च मॆ य॒न्ता च॑ मॆ ध॒र्ता च॑ मॆ॒ क्षॆम॑श्च मॆ॒ धृति॑श्च मॆ॒ विश्वं॑ च मॆ॒ मह॑श्च मॆ स॒ंविच्च॑ मॆ॒ ज्ञात्रं॑ च मॆ॒ सूश्च॑ मॆ प्र॒सूश्च॑ मॆ॒ सीरं॑ च मॆ ल॒यश्च॑ म ऋ॒तं च॑ मॆ॒‌உमृतं॑ च मॆ‌உय॒क्ष्मं च॒ मॆ‌உना॑मयच्च मॆ जी॒वातु॑श्च मॆ दीर्घायु॒त्वं च॑ मॆ‌உनमि॒त्रं च॒ मॆ‌உभ॑यं च मॆ सु॒गं च॑ मॆ॒ शय॑नं च मॆ सू॒षा च॑ मॆ॒ सु॒दिनं॑ च मॆ ॥


ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥