Saadhana Bhaarati Stotra Maala

Learn how to chant various stotrams by following the text and listening to the audio.

Wednesday, June 8, 2011


|| atha ¾r§ ¾iv¡par¡dha k½am¡pa³a stµttram ||

¡dau karmaprasaj²¡tkalayati kalu½a¯ m¡t»kuk½au sthita¯ m¡¯
vi³mÀtr¡m£dhyamadhy£ kathayati nitar¡¯ j¡¿harµ j¡tav£d¡¦ |
yadyadvai tatra du¦kha¯ vyathayati nitar¡¯ ¾akyat£ k£na vaktu¯
k½antavyµ m£ÇÉpar¡dha¦ ¾iva ¾iva ¾ivabhµ ¾r§ mah¡d£va ¾ambhµ || 1||

b¡ly£ du¦kh¡tir£kµ malalulitavapu¦ stanyap¡n£ pip¡su¦
nµ ¾akta¾c£ndriy£bhyµ bhavagu³ajanit¡¦ jantavµ m¡¯ tudanti |
n¡n¡rµg¡di du¦kh¡dirudanaparava¾a¦ ¾a±kara¯ na smar¡mi
k½antavyµ m£ÇÉpar¡dha¦ ¾iva ¾iva ¾ivabhµ ¾r§ mah¡d£va ¾ambhµ || 2||

prau¢hµÇÉha¯ yauvanasthµ vi½ayavi½adharai¦ pa²cabhirmarmasandhau
da½¿µ na½¿µÇÉviv£ka¦ sutadhanayuvati sv¡dusaukhy£ ni½a³³a¦ |
¾aiv£cint¡vih§na¯ mama h»dayamahµ m¡nagarv¡dhirÀ¢ha¯
k½antavyµ m£ÇÉpar¡dha¦ ¾iva ¾iva ¾ivabhµ ¾r§ mah¡d£va ¾ambhµ || 3|| 

v¡rdhaky£ c£ndriy¡³¡¯ vigatagatimati¾c¡dhidaiv¡dit¡pai¦
p¡pai rµgairviyµgaistvanavasita vapu¦ prau¢hih§na¯ ca d§nam |
mithy¡mµh¡bhil¡½ai¦ bhramati mama manµ dhÀrja¿£rdhy¡na¾Ànya¯
k½antavyµ m£ÇÉpar¡dha¦ ¾iva ¾iva ¾ivabhµ ¾r§ mah¡d£va ¾ambhµ || 4||

nµ ¾akya¯ sm¡rtakarma pratipadagahanapratyav¡y¡kul¡khya¯
¾raut£ v¡rt¡ katha¯ m£ dvijakulavihit£ brahmam¡rg¡nus¡r£ |
tattv£ j²¡t£ vic¡rai¦ ¾rava³amananayµ¦ ki¯ nididhy¡sitavya¯
k½antavyµ m£ÇÉpar¡dha¦ ¾iva ¾iva ¾ivabhµ ¾r§ mah¡d£va ¾ambhµ || 5|| 

sn¡tv¡ pratyÀ½ak¡l£Ç snapanavidhividhauÇ n¡h»ta¯ g¡Ç±gatµya¯
pÀj¡Ærtha¯v¡ kad¡cidbahutaragahan£Çtkha³¢a bilv§da©a¯v¡ |
n¡n§Çt¡ padmam¡Çl¡ sarasi vikasit¡ gandha dhÀpai¦Ç tvadartha¯
k½antavyµ m£ÇÉpar¡dha¦ ¾iva ¾iva ¾ivabhµ ¾r§ mah¡d£va ¾ambhµ || 6|| 

dugdhaiÇrmadhv¡jyuktair dadhigu¢asahitai¦ sn¡pita¯ naiva li±ga¯
nµ lipta¯ candan¡dyai¦ kanakaviracitai¦ pÀjita¯ na prasÀnai¦ |
dhÀpai¦ karpÀrad§pairvividharasayutairnaiva bhak½yµpah¡rai¦
k½antavyµ m£ÇÉpar¡dha¦ ¾iva ¾iva ¾ivabhµ ¾r§ mah¡d£va ¾ambhµ || 7||

dhy¡tv¡ citt£ ¾iv¡khya¯ pracurataradhana¯ naiva datta¯ dvij£bhyµ
havya¯ t£ lak½a sa¯khyairhutavahavadan£ n¡rpita¯ b§jamantrai¦ |
nµ tapta¯ g¡±gat§r£ vratajapaniyamai¦ rudraj¡pyair najaptam
k½antavyµ m£ÇÉpar¡dha¦ ¾iva ¾iva ¾ivabhµ ¾r§ mah¡d£va ¾ambhµ || 8|| 

sthitv¡ sth¡n£ sarµj£ pra³avamayamarutkumbhak£ (ku³¢al£) sÀk½mam¡rg£
¾¡nt£ sv¡nt£ pral§n£ praka¿itavibhav£ jyµtirÀp£.¾iv¡khy£ |
li±g¡±£ brahmav¡ky£ sakalatanugata¯ ¾a±kara¯ na smar¡mi
k½antavyµ m£ÇÉpar¡dha¦ ¾iva ¾iva ¾ivabhµ ¾r§ mah¡d£va ¾ambhµ || 9|| 

nagnµ ni¦sanga¾uddhastrigu³avirahitµ dhvastamµh¡ndhak¡rµ
n¡s¡gr£ nyastad»½¿irviditabhavagu³µ naiva d»½¿a¦ kad¡cit |
unmany¡ÇÉvasthay¡ tv¡¯ vigatakalimala¯ ¾a±kara¯ na smar¡mi
k½antavyµ m£ÇÉpar¡dha¦ ¾iva ¾iva ¾ivabhµ ¾r§ mah¡d£va ¾ambhµ || 10|| 

h»dya¯ v£d¡ntav£dyam h»dayasarasij£ d§pamudyat prak¡¾am
satya¯ ¾¡nta¯ svarÀpa¯ padma½a³¢aika v£dyam |
j¡g»tsvapn£ su½uptau trigu³apada hitau ¾a±kara¯ na¦ smar¡mi
k½antavyµ m£ÇÉpar¡dha¦ ¾iva ¾iva ¾ivabhµ ¾r§ mah¡d£va ¾ambhµ || 11 || 

candrµdbh¡sita¾£khar£ smarahar£ ga±g¡dhar£ ¾a±kar£
sarpairbhÀ½itaka³¿hakar³ayugal£ (vivar£) n£trµtthavai¾v¡nar£ |
dantitvakk»ta sundar¡mbaradhar£ trailµkyas¡r£ har£
mµk½¡rtha¯ kuru cittav»ttimacal¡manyaistu ki¯ karmabhi¦ || 12 || 

ki¯ v¡ÇÉn£na dhan£na v¡jikaribhi¦ pr¡pt£na r¡jy£na ki¯
ki¯ v¡ putraka©atramitrapa¾ubhird£h£na g£h£na kim |
±¡tvai tat k½a³abha¯gura¯ sapadi r£ ty¡jya¯ manµ dÀrata¦
sv¡tm¡rtha¯ guruv¡kyatµ bhaja bhaja ¾r§ p¡rvat§vallabham || 13 || 

paurµhityam rajani caritam gr¡ma³§tvam niyµgµ
m¡¿h¡patyam hyan»tavacanam s¡k½iv¡da par¡nnam
brahmadv£½a khalujanarati pr¡³in¡m nirdayatvam
m¡bhÀdd£vµ mama pa¾upat£rjanmajanm¡¯tar£½u¦ || 14 ||

¡yurna¾yati pa¾yat¡¯ pratidina¯ y¡ti k½aya¯ yauvana¯
praty¡y¡nti gat¡¦ punarna divas¡¦ k¡lµ jagadbhak½aka¦ |
lak½m§stµya tara±gabha±gacapal¡ vidyuccala¯ j§vita¯
tasm¡ttv¡¯ ¾ara³¡gata¯ karu³¡kara karu³ay¡
tva¯ rak¾a rak¾¡dhun¡ || 15 ||

g¡tra¯ bhasmasita¯ ca hasita¯ hast£ kap¡la¯
sita¯ kha¿v¡±ga¯ ca sita¯ sita¾ca v»½abha¦ kar³£ sit£ ku³¢al£ |
ga±g¡ph£nasit¡ ja¿¡ pa¾upat£¾candra¦ sitµ mÀrdhan§ sµÇÉya¯
sarvasitµ dad¡tu vibhava¯ p¡pak½aya¯ sarvad¡ || 16 || 

karacara³ak»ta¯v¡ karma v¡kk¡yaja¯v¡  
¾rava³anayanaja¯ v¡ m¡nasa¯ v¡Épar¡dham |
vihitamavihita¯ v¡ sarvam£tat k½amasva
jaya jaya karu³¡bdh£ ¾r§ mah¡d£va ¾ambhµ || 17 ||

|| iti ¾r§madappayya d§k½itak»ta ¾iv¡par¡dhak½am¡pa³a stµttra¯ sa¯pÀr³am ||

Tuesday, March 8, 2011

Shri Lalita Sahasranaama Stotram in English


||  ¾r§ lalit¡ sahasra n¡ma stµtram ||
|| ny¡sa¦ ||
asya ¾r§lalit¡sahasran¡mastotram¡l¡ mantrasya |
va¾iny¡div¡gdevat¡ »½aya¦ | anu½¿up chanda¦ |
¾r§lalit¡parame¾var§ devat¡ | ¾r§madv¡gbhavakÀ¿eti b§jam |
madhyakÀ¿eti ¾akti¦ | ¾aktikÀ¿eti k§lakam |
¾r§lalit¡mah¡tripurasundar§-pras¡dasiddhidv¡r¡
cintitaphal¡v¡ptyarthe jape viniyoga¦ |

|| dhy¡nam ||
sindÀr¡ru³a vigrah¡¯ trinayan¡¯ m¡³ikyamauli sphurat
t¡r¡ n¡yaka ¾ekhar¡¯ smitamukh§ m¡p§na vak½oruh¡m |
p¡³ibhy¡malipÀr³a ratna ca½aka¯ raktotpala¯ bibhrat§m
saumy¡¯ ratna gha¿astha raktacara³¡¯ dhy¡yet par¡mambik¡m ||

aru³¡¯ karu³¡ tara¯Ägit¡k½§m
dh»ta p¡¾¡¯ku¾a pu½pa b¡³ac¡p¡m |
a³im¡dibhi r¡v»t¡¯ mayÀkhai¦
ahamityeva vibh¡vayet bhav¡n§m ||

dhy¡yet padm¡sanasth¡¯ vikasitavadan¡¯ padmapatr¡yat¡k½§m
hem¡bh¡¯ p§tavastr¡¯ karakalitalasaddhemapadm¡¯ var¡¯g§m |
sarv¡la¯k¡ra yukt¡¯ satata mabhayad¡¯ bhaktanamr¡¯ bhav¡n§m
¾r§vidy¡¯ ¾¡nta mÀrti¯ sakala suranut¡¯ sarva sampatprad¡tr§m||

saku¯kuma vilepan¡malikacumbi kastÀrik¡m
samanda hasitek½a³¡¯ sa¾ara c¡pa p¡¾¡¯ku¾¡m |
a¾e½ajana mohin§¯ aru³a m¡lya bhÀ½¡mbar¡m
jap¡kusuma bh¡sur¡¯ japavidhau smaredambik¡m ||

|| atha ¾r§ lalit¡ sahasran¡ma stµtram ||

| ai¯ hr§¯ ¾r§¯ ai¯ kl§¯ sau¦ ¾r§m¡tr£¦ nama¦ |

o¯ ¾r§m¡t¡ ¾r§mah¡r¡±²§ ¾r§mat-si¯h¡sane¾var§ |
cidagni-ku³¢a-sambhÀt¡ devak¡rya-samudyat¡ || 1||
udyadbh¡nu-sahasr¡bh¡ caturb¡hu-samanvit¡ |
r¡gasvarÀpa-p¡¾¡¢hy¡ krodh¡k¡r¡¯ku¾ojjval¡ || 2||
manorÀpek½u-koda³¢¡ pa¯catanm¡tra-s¡yak¡ |
nij¡ru³a-prabh¡pÀra-majjadbrahm¡³¢a-ma³¢al¡ || 3||
campak¡¾oka-punn¡ga-saugandhika-lasatkac¡ |
kuruvindama³i-¾re³§-kanatko¿§ra-ma³¢it¡ || 4||
a½¿am§candra-vibhr¡ja-dalikasthala-¾obhit¡ |
mukhaca¯dra-kala±k¡bha-m»gan¡bhi-vi¾e½ak¡ || 5||
vadanasmara-m¡¯galya-g»hatora³a-cillik¡ |
vaktralak½m§-par§v¡ha-calanm§n¡bha-locan¡ || 6||
navacampaka-pu½p¡bha-n¡s¡da³¢a-vir¡jit¡ |
t¡r¡k¡nti-tirask¡ri-n¡s¡bhara³a-bh¡sur¡ || 7||
kadambama¯jar§-klpta-kar³apÀra-manohar¡ |
t¡¿a¯ka-yugal§-bhÀta-tapano¢upa-ma³¢al¡ || 8||
padmar¡ga-¾il¡dar¾a-paribh¡vi-kapolabhÀ¦ |
navavidruma-bimba¾r§-nyakk¡ri-radanacchad¡ || 9||
¾uddha-vidy¡¯kur¡k¡ra-dvijapa¯kti-dvayojjval¡ |
karpÀra-v§¿ik¡moda-sam¡kar½i-digantar¡ || 10||
nija-sall¡pa-m¡dhurya-vinirbhartsita-kacchap§ |
mandasmita-prabh¡pÀra-majjatk¡me¾a-m¡nas¡ || 11||
an¡kalita-s¡d»¾ya-cibuka¾r§-vir¡jit¡ |
k¡me¾a-baddha-m¡¯galya-sÀtra-¾obhita-kandhar¡ || 12||
kanak¡¯gada-keyÀra-kaman§ya-bhuj¡nvit¡ |
ratnagraiveya-cint¡ka-lola-mukt¡-phal¡nvit¡ || 13||
k¡me¾vara-premaratna-ma³i-pratipa³a-stan§ |
n¡bhy¡lav¡la-rom¡li-lat¡-phala-kucadvay§ || 14||
lak½yaroma-lat¡dh¡rat¡-samunneya-madhyam¡ |
stanabh¡ra-dalanmadhya-pa¿¿abandha-valitray¡ || 15||
aru³¡ru³a-kausumbha-vastra-bh¡svat-ka¿§ta¿§ |
ratna-ki¯ki³ik¡-ramya-ra¾an¡-d¡ma-bhÀ½it¡ || 16||
k¡me¾a-±²¡ta-saubh¡gya-m¡rdavoru-dvay¡nvit¡ |
m¡³ikya-maku¿¡k¡ra-j¡nudvaya-vir¡jit¡ || 17||
indragopa-parik½ipta-smaratÀ³¡bha-ja¯ghik¡ |
gÀ¢hagulph¡ kÀrmap»½¿ha-jayi½³u-prapad¡nvit¡ || 18||
nakha-d§dhiti-sa¯channa-namajjana-tamogu³¡ |
padadvaya-prabh¡j¡la-par¡k»ta-saroruh¡ || 19||
¾i¯j¡na-ma³ima¯j§ra-ma³¢ita-¾r§-pad¡mbuj¡ |
mar¡l§-mandagaman¡ mah¡l¡va³ya-¾evadhi¦ || 20||
sarv¡ru³¡:'navady¡¯g§ sarv¡bhara³a-bhÀ½it¡ |
¾iva-k¡me¾var¡¯kasth¡ ¾iv¡ sv¡dh§na-vallabh¡ || 21||
sumeru-madhya-¾»¯gasth¡ ¾r§mannagara-n¡yik¡ |
cint¡ma³i-g»h¡ntasth¡ pa¯ca-brahm¡sana-sthit¡ || 22||
mah¡padm¡¿av§-sa¯sth¡ kadambavana-v¡sin§ |
sudh¡s¡gara-madhyasth¡ k¡m¡k½§ k¡mad¡yin§ || 23||
devar½i-ga³a-sa¯gh¡ta-stÀyam¡n¡tma-vaibhav¡ |
bha³¢¡sura-vadhodyukta-¾aktisen¡-samanvit¡ || 24||
sampatkar§-sam¡rÀ¢ha-sindhura-vraja-sevit¡ |
a¾v¡rÀ¢h¡dhi½¿hit¡¾va-ko¿i-ko¿ibhir¡v»t¡ || 25||
cakrar¡ja-rath¡rÀ¢ha-sarv¡yudha-pari½k»t¡ |
geyacakra-rath¡rÀ¢ha-mantri³§-parisevit¡ || 26||
kiricakra-rath¡rÀ¢ha-da³¢an¡th¡-purask»t¡ |
jv¡l¡-m¡linik¡k½ipta-vahnipr¡k¡ra-madhyag¡ || 27||
bha³¢asainya-vadhodyukta-¾akti-vikrama-har½it¡ |
nity¡-par¡kram¡¿opa-nir§k½a³a-samutsuk¡ || 28||
bha³¢aputra-vadhodyukta-b¡l¡-vikrama-nandit¡ |
mantri³yamb¡-viracita-vi½a¯ga-vadha-to½it¡ || 29||
vi¾ukra-pr¡³ahara³a-v¡r¡h§-v§rya-nandit¡ |
k¡me¾vara-mukh¡loka-kalpita-¾r§ga³e¾var¡ || 30||
mah¡ga³e¾a-nirbhinna-vighnayantra-prahar½it¡ |
bha³¢¡surendra-nirmukta-¾astra-pratyastra-var½i³§ || 31||
kar¡¯guli-nakhotpanna-n¡r¡ya³a-da¾¡k»ti¦ |
mah¡-p¡¾upat¡str¡gni-nirdagdh¡sura-sainik¡ || 32||
k¡me¾var¡stra-nirdagdha-sabha³¢¡sura-¾Ànyak¡ |
brahmopendra-mahendr¡di-deva-sa¯stuta-vaibhav¡ || 33||
hara-netr¡gni-sa¯dagdha-k¡ma-sa¯j§vanau½adhi¦ |
¾r§madv¡gbhava-kÀ¿aika-svarÀpa-mukha-pa¯kaj¡ || 34||
ka³¿h¡dha¦-ka¿i-paryanta-madhyakÀ¿a-svarÀpi³§ |
¾akti-kÀ¿aikat¡panna-ka¿yadhobh¡ga-dh¡ri³§ || 35||
mÀla-mantr¡tmik¡ mÀlakÀ¿atraya-kalebar¡ |
kul¡m»taika-rasik¡ kulasa¯keta-p¡lin§ || 36||
kul¡¯gan¡ kul¡ntasth¡ kaulin§ kulayogin§ |
akul¡ samay¡ntasth¡ samay¡c¡ra-tatpar¡ || 37||
mÀl¡dh¡raika-nilay¡ brahmagranthi-vibhedin§ |
ma³i-pÀr¡ntarudit¡ vi½³ugranthi-vibhedin§ || 38||
¡±²¡-cakr¡ntar¡lasth¡ rudragranthi-vibhedin§ |
sahasr¡r¡mbuj¡rÀ¢h¡ sudh¡-s¡r¡bhivar½i³§ || 39||
ta¿illat¡-samaruci¦ ½a¿cakropari-sa¯sthit¡ |
mah¡¾akti¦ ku³¢alin§ bisatantu-tan§yas§ || 40||
bhav¡n§ bh¡van¡gamy¡ bhav¡ra³ya-ku¿h¡rik¡ |
bhadrapriy¡ bhadramÀrtir bhakta-saubh¡gyad¡yin§ || 41||
bhaktipriy¡ bhaktigamy¡ bhaktiva¾y¡ bhay¡pah¡ |
¾¡mbhav§ ¾¡rad¡r¡dhy¡ ¾arv¡³§ ¾armad¡yin§ || 42||
¾¡¯kar§ ¾r§kar§ s¡dhv§ ¾araccandra-nibh¡nan¡ |
¾¡todar§ ¾¡ntimat§ nir¡dh¡r¡ nira¯jan¡ || 43||
nirlep¡ nirmal¡ nity¡ nir¡k¡r¡ nir¡kul¡ |
nirgu³¡ ni½kal¡ ¾¡nt¡ ni½k¡m¡ nirupaplav¡ || 44||
nityamukt¡ nirvik¡r¡ ni½prapa¯c¡ nir¡¾ray¡ |
nitya¾uddh¡ nityabuddh¡ niravady¡ nirantar¡ || 45||
ni½k¡ra³¡ ni½kala¯k¡ nirup¡dhir nir§¾var¡ |
n§r¡g¡ r¡gamathan§ nirmad¡ madan¡¾in§ || 46||
ni¾cint¡ niraha¯k¡r¡ nirmoh¡ mohan¡¾in§ |
nirmam¡ mamat¡hantr§ ni½p¡p¡ p¡pan¡¾in§ || 47||
ni½krodh¡ krodha¾aman§ nirlobh¡ lobhan¡¾in§ |
nissa¯¾ay¡ sa¯¾ayaghn§ nirbhav¡ bhavan¡¾in§ || 48||
nirvikalp¡ nir¡b¡dh¡ nirbhed¡ bhedan¡¾in§ |
nirn¡¾¡ m»tyumathan§ ni½kriy¡ ni½parigrah¡ || 49||
nistul¡ n§lacikur¡ nirap¡y¡ niratyay¡ |
durlabh¡ durgam¡ durg¡ du¦khahantr§ sukhaprad¡ || 50||
du½¿adÀr¡ dur¡c¡ra-¾aman§ do½avarjit¡ |
sarva±²¡ s¡ndrakaru³¡ sam¡n¡dhika-varjit¡ || 51||
sarva¾aktimay§ sarva-ma¯gal¡ sadgatiprad¡ |
sarve¾var§ sarvamay§ sarvamantra-svarÀpi³§ || 52||
sarva-yantr¡tmik¡ sarva-tantrarÀp¡ manonman§ |
m¡he¾var§ mah¡dev§ mah¡lak½m§¦ m»¢apriy¡ || 53||
mah¡rÀp¡ mah¡pÀjy¡ mah¡p¡taka-n¡¾in§ |
mah¡m¡y¡ mah¡sattv¡ mah¡¾aktir mah¡rati¦ || 54||
mah¡bhog¡ mahai¾vary¡ mah¡v§ry¡ mah¡bal¡ |
mah¡buddhir mah¡siddhir mah¡yoge¾vare¾var§ || 55||
mah¡tantr¡ mah¡mantr¡ mah¡yantr¡ mah¡san¡ |
mah¡y¡ga-kram¡r¡dhy¡ mah¡bhairava-pÀjit¡ || 56||
mahe¾vara-mah¡kalpa-mah¡t¡³¢ava-s¡k½i³§ |
mah¡k¡me¾a-mahi½§ mah¡tripura-sundar§ || 57||
catu¦½a½¿yupac¡r¡¢hy¡ catu¦½a½¿ikal¡may§ |
mah¡catu¦-½a½¿iko¿i-yogin§-ga³asevit¡ || 58||
manuvidy¡ candravidy¡ candrama³¢ala-madhyag¡ |
c¡rurÀp¡ c¡ruh¡s¡ c¡rucandra-kal¡dhar¡ || 59||
car¡cara-jagann¡th¡ cakrar¡ja-niketan¡ |
p¡rvat§ padmanayan¡ padmar¡ga-samaprabh¡ || 60||
pa¯ca-pret¡san¡s§n¡ pa¯cabrahma-svarÀpi³§ |
cinmay§ param¡nand¡ pra±²¡na-ghanarÀpi³§ || 61||
dhy¡na-dhy¡t»-dhyeyarÀp¡ dharm¡dharma-vivarjit¡ |
vi¾varÀp¡ j¡gari³§ svapant§ taijas¡tmik¡ || 62||
supt¡ pr¡±²¡tmik¡ tury¡ sarv¡vasth¡-vivarjit¡ |
s»½¿ikartr§ brahmarÀp¡ goptr§ govindarÀpi³§ || 63||
sa¯h¡ri³§ rudrarÀp¡ tirodh¡na-kar§¾var§ |
sad¡¾iv¡:'nugrahad¡ pa¯cak»tya-par¡ya³¡ || 64||
bh¡numa³¢ala-madhyasth¡ bhairav§ bhagam¡lin§ |
padm¡san¡ bhagavat§ padman¡bha-sahodar§ || 65||
unme½a-nimi½otpanna-vipanna-bhuvan¡val§ |
sahasra-¾§r½avadan¡ sahasr¡k½§ sahasrap¡t || 66||
¡brahma-k§¿a-janan§ var³¡¾rama-vidh¡yin§ |
nij¡±²¡rÀpa-nigam¡ pu³y¡pu³ya-phalaprad¡ || 67||
¾ruti-s§manta-sindÀr§-k»ta-p¡d¡bja-dhÀlik¡ |
sakal¡gama-sandoha-¾ukti-sampu¿a-mauktik¡ || 68||
puru½¡rthaprad¡ pÀr³¡ bhogin§ bhuvane¾var§ |
ambik¡:'n¡di-nidhan¡ haribrahmendra-sevit¡ || 69||
n¡r¡ya³§ n¡darÀp¡ n¡marÀpa-vivarjit¡ |
hr§¯k¡r§ hr§mat§ h»dy¡ heyop¡deya-varjit¡ || 70||
r¡jar¡j¡rcit¡ r¡±²§ ramy¡ r¡j§valocan¡ |
ra¯jan§ rama³§ rasy¡ ra³atki¯ki³i-mekhal¡ || 71||
ram¡ r¡kenduvadan¡ ratirÀp¡ ratipriy¡ |
rak½¡kar§ r¡k½asaghn§ r¡m¡ rama³alampa¿¡ || 72||
k¡my¡ k¡makal¡rÀp¡ kadamba-kusuma-priy¡ |
kaly¡³§ jagat§kand¡ karu³¡-rasa-s¡gar¡ || 73||
kal¡vat§ kal¡l¡p¡ k¡nt¡ k¡dambar§priy¡ |
varad¡ v¡manayan¡ v¡ru³§-mada-vihval¡ || 74||
vi¾v¡dhik¡ vedavedy¡ vindhy¡cala-niv¡sin§ |
vidh¡tr§ vedajanan§ vi½³um¡y¡ vil¡sin§ || 75||
k½etrasvarÀp¡ k½etre¾§ k½etra-k½etra±²a-p¡lin§ |
k½ayav»ddhi-vinirmukt¡ k½etrap¡la-samarcit¡ || 76||
vijay¡ vimal¡ vandy¡ vand¡ru-jana-vatsal¡ |
v¡gv¡din§ v¡make¾§ vahnima³¢ala-v¡sin§ || 77||
bhaktimat-kalpalatik¡ pa¾up¡¾a-vimocin§ |
sa¯h»t¡¾e½a-p¡½a³¢¡ sad¡c¡ra-pravartik¡ || 78||
t¡patray¡gni-santapta-sam¡hl¡dana-candrik¡ |
taru³§ t¡pas¡r¡dhy¡ tanumadhy¡ tamo:'pah¡ || 79||
citistatpada-lak½y¡rth¡ cidekarasa-rÀpi³§ |
sv¡tm¡nanda-lav§bhÀta-brahm¡dy¡nanda-santati¦ || 80||
par¡ pratyakcit§rÀp¡ pa¾yant§ paradevat¡ |
madhyam¡ vaikhar§rÀp¡ bhakta-m¡nasa-ha¯sik¡ || 81||
k¡me¾vara-pr¡³an¡¢§ k»ta±²¡ k¡mapÀjit¡ |
¾»¯g¡ra-rasa-sampÀr³¡ jay¡ j¡landhara-sthit¡ || 82||
o¢y¡³ap§¿ha-nilay¡ bindu-ma³¢alav¡sin§ |
rahoy¡ga-kram¡r¡dhy¡ rahastarpa³a-tarpit¡ || 83||
sadya¦pras¡din§ vi¾va-s¡k½i³§ s¡k½ivarjit¡ |
½a¢a¯gadevat¡-yukt¡ ½¡¢gu³ya-paripÀrit¡ || 84||
nityaklinn¡ nirupam¡ nirv¡³a-sukha-d¡yin§ |
nity¡-½o¢a¾ik¡-rÀp¡ ¾r§ka³¿h¡rdha-¾ar§ri³§ || 85||
prabh¡vat§ prabh¡rÀp¡ prasiddh¡ parame¾var§ |
mÀlaprak»tiravyakt¡ vyakt¡vyakta-svarÀpi³§ || 86||
vy¡pin§ vividh¡k¡r¡ vidy¡vidy¡-svarÀpi³§ |
mah¡k¡me¾a-nayana-kumud¡hl¡da-kaumud§ || 87||
bhakta-h¡rda-tamobheda-bh¡numadbh¡nu-santati¦ |
¾ivadÀt§ ¾iv¡r¡dhy¡ ¾ivamÀrti¦ ¾iva¯kar§ || 88||
¾ivapriy¡ ¾ivapar¡ ¾i½¿e½¿¡ ¾i½¿apÀjit¡ |
apramey¡ svaprak¡¾¡ manov¡c¡magocar¡ || 89||
cicchakti¦ cetan¡rÀp¡ ja¢a¾aktirja¢¡tmik¡ |
g¡yatr§ vy¡h»ti¦ sandhy¡ dvijab»nda-ni½evit¡ || 90||
tattv¡san¡ tattvamay§ pa¯ca-ko¾¡ntara-sthit¡ |
niss§ma-mahim¡ nitya-yauvan¡ mada¾¡lin§ || 91||
madaghÀr³ita-rakt¡k½§ madap¡¿ala-ga³¢abhÀ¦ |
candana-drava-digdh¡¯g§ c¡mpeya-kusuma-priy¡ || 92||
ku¾al¡ komal¡k¡r¡ kurukull¡ kule¾var§ |
kulaku³¢¡lay¡ kaula-m¡rga-tatpara-sevit¡ || 93||
kum¡ra-ga³an¡th¡mb¡ tu½¿i¦ pu½¿irmatir dh»ti¦ |
¾¡nti¦ svastimat§ k¡ntir nandin§ vighnan¡¾in§ || 94||
tejovat§ trinayan¡ lol¡k½§-k¡marÀpi³§ |
m¡lin§ ha¯sin§ m¡t¡ malay¡cala-v¡sin§ || 95||
sumukh§ nalin§ subhrÀ¦ ¾obhan¡ suran¡yik¡ |
k¡laka³¿h§ k¡ntimat§ k½obhi³§ sÀk½marÀpi³§ || 96||
vajre¾var§ v¡madev§ vayo:'vasth¡-vivarjit¡ |
siddhe¾var§ siddhavidy¡ siddham¡t¡ ya¾asvin§ || 97||
vi¾uddhacakra-nilay¡:':'raktavar³¡ trilocan¡ |
kha¿v¡¯g¡di-prahara³¡ vadanaika-samanvit¡ || 98||
p¡yas¡nnapriy¡ tvaksth¡ pa¾uloka-bhaya¯kar§ |
am»t¡di-mah¡¾akti-sa¯v»t¡ ¢¡kin§¾var§ || 99||
an¡hat¡bja-nilay¡ ¾y¡m¡bh¡ vadanadvay¡ |
da¯½¿rojjval¡:'k½a-m¡l¡di-dhar¡ rudhirasa¯sthit¡ || 100||
k¡lar¡try¡di-¾aktyaugha-v»t¡ snigdhaudanapriy¡ |
mah¡v§rendra-varad¡ r¡ki³yamb¡-svarÀpi³§ || 101||
ma³ipÀr¡bja-nilay¡ vadanatraya-sa¯yut¡ |
vajr¡dik¡yudhopet¡ ¢¡mary¡dibhir¡v»t¡ || 102||
raktavar³¡ m¡¯sani½¿h¡ gu¢¡nna-pr§ta-m¡nas¡ |
samastabhakta-sukhad¡ l¡kinyamb¡-svarÀpi³§ || 103||
sv¡dhi½¿h¡n¡mbuja-gat¡ caturvaktra-manohar¡ |
¾Àl¡dy¡yudha-sampann¡ p§tavar³¡:'tigarvit¡ || 104||
medoni½¿h¡ madhupr§t¡ bandhiny¡di-samanvit¡ |
dadhyann¡sakta-h»day¡ k¡kin§-rÀpa-dh¡ri³§ || 105||
mÀl¡dh¡r¡mbuj¡rÀ¢h¡ pa¯ca-vaktr¡:'sthi-sa¯sthit¡ |
a¯ku¾¡di-prahara³¡ varad¡di-ni½evit¡ || 106||
mudgaudan¡sakta-citt¡ s¡kinyamb¡-svarÀpi³§ |
¡±²¡-cakr¡bja-nilay¡ ¾uklavar³¡ ½a¢¡nan¡ || 107||
majj¡sa¯sth¡ ha¯savat§-mukhya-¾akti-samanvit¡ |
haridr¡nnaika-rasik¡ h¡kin§-rÀpa-dh¡ri³§ || 108||
sahasradala-padmasth¡ sarva-var³opa-¾obhit¡ |
sarv¡yudhadhar¡ ¾ukla-sa¯sthit¡ sarvatomukh§ || 109||
sarvaudana-pr§tacitt¡ y¡kinyamb¡-svarÀpi³§ |
sv¡h¡ svadh¡:'matir medh¡ ¾ruti¦ sm»tir anuttam¡ || 110||
pu³yak§rti¦ pu³yalabhy¡ pu³ya¾rava³a-k§rtan¡ |
pulomaj¡rcit¡ bandha-mocan§ barbar¡lak¡ || 111||
vimar¾arÀpi³§ vidy¡ viyad¡di-jagatprasÀ¦ |
sarvavy¡dhi-pra¾aman§ sarvam»tyu-niv¡ri³§ || 112||
agraga³y¡:'cintyarÀp¡ kalikalma½a-n¡¾in§ |
k¡ty¡yan§ k¡lahantr§ kamal¡k½a-ni½evit¡ || 113||
t¡mbÀla-pÀrita-mukh§ d¡¢im§-kusuma-prabh¡ |
m»g¡k½§ mohin§ mukhy¡ m»¢¡n§ mitrarÀpi³§ || 114||
nityat»pt¡ bhaktanidhirniyantr§ nikhile¾var§ |
maitry¡di-v¡san¡labhy¡ mah¡pralaya-s¡k½i³§ || 115||
par¡ ¾akti¦ par¡ ni½¿h¡ pra±²¡naghana-rÀpi³§ |
m¡dhv§p¡n¡las¡ matt¡ m¡t»k¡-var³a-rÀpi³§ || 116||
mah¡kail¡sa-nilay¡ m»³¡la-m»du-dorlat¡ |
mahan§y¡ day¡mÀrti¦ mah¡s¡mr¡jya-¾¡lin§ || 117||
¡tmavidy¡ mah¡vidy¡ ¾r§vidy¡ k¡masevit¡ |
¾r§-½o¢a¾¡k½ar§-vidy¡ trikÀ¿¡ k¡mako¿ik¡ || 118||
ka¿¡k½a-ki¯kar§-bhÀta-kamal¡-ko¿i-sevit¡ |
¾ira¦sthit¡ candranibh¡ bh¡lasthendra-dhanu¦prabh¡ || 119||
h»dayasth¡ raviprakhy¡ triko³¡ntara-d§pik¡ |
d¡k½¡ya³§ daityahantr§ dak½aya±²a-vin¡¾in§ || 120||
dar¡ndolita-d§rgh¡k½§ dara-h¡sojjvalanmukh§ |
gurumÀrti¦ gu³anidhirgom¡t¡ guhajanmabhÀ¦ || 121||
deve¾§ da³¢an§tisth¡ dahar¡k¡¾a-rÀpi³§ |
pratipanmukhya-r¡k¡nta-tithi-ma³¢ala-pÀjit¡ || 122||
kal¡tmik¡ kal¡n¡th¡ k¡vy¡l¡pa-vinodin§ |
sac¡mara-ram¡-v¡³§-savya-dak½i³a-sevit¡ || 123||
¡di¾aktiramey¡:':'tm¡ param¡ p¡van¡k»ti¦ |
anekako¿i-brahm¡³¢a-janan§ divyavigrah¡ || 124||
kl§¯k¡r§ keval¡ guhy¡ kaivalya-padad¡yin§ |
tripur¡ trijagadvandy¡ trimÀrtis trida¾e¾var§ || 125||
tryak½ar§ divya-gandh¡¢hy¡ sindÀra-tilak¡¯cit¡ |
um¡ ¾ailendratanay¡ gaur§ gandharva-sevit¡ || 126||
vi¾vagarbh¡ svar³agarbh¡ varad¡ v¡gadh§¾var§ |
dhy¡nagamy¡:'paricchedy¡ ±²¡nad¡ ±²¡navigrah¡ || 127||
sarvaved¡nta-sa¯vedy¡ saty¡nanda-svarÀpi³§ |
lop¡mudr¡rcit¡ l§l¡-klpta-brahm¡³¢a-ma³¢al¡ || 128||
ad»¾y¡ d»¾yarahit¡ vi±²¡tr§ vedyavarjit¡ |
yogin§ yogad¡ yogy¡ yog¡nand¡ yugandhar¡ || 129||
icch¡¾akti-±²¡na¾akti-kriy¡¾akti-svarÀpi³§ |
sarv¡dh¡r¡ suprati½¿h¡ sadasadrÀpa-dh¡ri³§ || 130||
a½¿amÀrti¦ aj¡jaitr§ lokay¡tr¡-vidh¡yin§ | 
ek¡kin§ bhÀmarÀp¡ nirdvait¡ dvaitavarjit¡ || 131||
annad¡ vasud¡ v»ddh¡ brahm¡tmaikya-svarÀpi³§ |
b»hat§ br¡hma³§ br¡hm§ brahm¡nand¡ balipriy¡ || 132||
bh¡½¡rÀp¡ b»hatsen¡ bh¡v¡bh¡va-vivarjit¡ |
sukh¡r¡dhy¡ ¾ubhakar§ ¾obhan¡ sulabh¡ gati¦ || 133||
r¡ja-r¡je¾var§ r¡jya-d¡yin§ r¡jya-vallabh¡ |
r¡jatk»p¡ r¡jap§¿ha-nive¾ita-nij¡¾rit¡ || 134||
r¡jyalak½m§¦ ko¾an¡th¡ catura¯ga-bale¾var§ |
s¡mr¡jya-d¡yin§ satyasandh¡ s¡garamekhal¡ || 135||
d§k½it¡ daitya¾aman§ sarvaloka-va¾a¯kar§ |
sarv¡rthad¡tr§ s¡vitr§ saccid¡nanda-rÀpi³§ || 136||
de¾a-k¡l¡paricchinn¡ sarvag¡ sarvamohin§ |
sarasvat§ ¾¡stramay§ guh¡mb¡ guhyarÀpi³§ || 137||
sarvop¡dhi-vinirmukt¡ sad¡¾iva-pativrat¡ |
samprad¡ye¾var§ s¡dhv§ guruma³¢ala-rÀpi³§ || 138||
kulott§r³¡ bhag¡r¡dhy¡ m¡y¡ madhumat§ mah§ |
ga³¡mb¡ guhyak¡r¡dhy¡ komal¡¯g§ gurupriy¡ || 139||
svatantr¡ sarvatantre¾§ dak½i³¡mÀrti-rÀpi³§ |
sanak¡di-sam¡r¡dhy¡ ¾iva±²¡na-prad¡yin§ || 140||
citkal¡:':'nanda-kalik¡ premarÀp¡ priya¯kar§ |
n¡map¡r¡ya³a-pr§t¡ nandividy¡ na¿e¾var§ || 141||
mithy¡-jagadadhi½¿h¡n¡ muktid¡ muktirÀpi³§ |
l¡syapriy¡ layakar§ lajj¡ rambh¡divandit¡ || 142||
bhavad¡va-sudh¡v»½¿i¦ p¡p¡ra³ya-dav¡nal¡ |
daurbh¡gya-tÀlav¡tÀl¡ jar¡dhv¡nta-raviprabh¡ || 143||
bh¡gy¡bdhi-candrik¡ bhakta-cittakeki-ghan¡ghan¡ |
rogaparvata-dambholir m»tyud¡ru-ku¿h¡rik¡ || 144||
mahe¾var§ mah¡k¡l§ mah¡gr¡s¡ mah¡¾an¡ |
apar³¡ ca³¢ik¡ ca³¢amu³¢¡sura-ni½Àdin§ || 145||
k½ar¡k½ar¡tmik¡ sarva-loke¾§ vi¾vadh¡ri³§ |
trivargad¡tr§ subhag¡ tryambak¡ trigu³¡tmik¡ || 146||
svarg¡pavargad¡ ¾uddh¡ jap¡pu½pa-nibh¡k»ti¦ |
ojovat§ dyutidhar¡ ya±²arÀp¡ priyavrat¡ || 147||
dur¡r¡dhy¡ dur¡dhar½¡ p¡¿al§-kusuma-priy¡ |
mahat§ merunilay¡ mand¡ra-kusuma-priy¡ || 148||
v§r¡r¡dhy¡ vir¡¢rÀp¡ viraj¡ vi¾vatomukh§ |
pratyagrÀp¡ par¡k¡¾¡ pr¡³ad¡ pr¡³arÀpi³§ || 149||
m¡rt¡³¢a-bhairav¡r¡dhy¡ mantri³§nyasta-r¡jyadhÀ¦ |
tripure¾§ jayatsen¡ nistraigu³y¡ par¡par¡ || 150||
satya-±²¡n¡nanda-rÀp¡ s¡marasya-par¡ya³¡ |
kapardin§ kal¡m¡l¡ k¡madhuk k¡marÀpi³§ || 151||
kal¡nidhi¦ k¡vyakal¡ rasa±²¡ rasa¾evadhi¦ |
pu½¿¡ pur¡tan¡ pÀjy¡ pu½kar¡ pu½karek½a³¡ || 152||
para¯jyoti¦ para¯dh¡ma param¡³u¦ par¡tpar¡ |
p¡¾ahast¡ p¡¾ahantr§ paramantra-vibhedin§ || 153||
mÀrt¡:'mÀrt¡:'nityat»pt¡ munim¡nasa-ha¯sik¡ |
satyavrat¡ satyarÀp¡ sarv¡ntary¡min§ sat§ || 154||
brahm¡³§ brahmajanan§ bahurÀp¡ budh¡rcit¡ |
prasavitr§ praca³¢¡:':'±²¡ prati½¿h¡ praka¿¡k»ti¦ || 155||
pr¡³e¾var§ pr¡³ad¡tr§ pa¯c¡¾atp§¿ha-rÀpi³§ |
vi¾»¯khal¡ viviktasth¡ v§ram¡t¡ viyatprasÀ¦ || 156||
mukund¡ muktinilay¡ mÀlavigraha-rÀpi³§ |
bh¡va±²¡ bhavarogaghn§ bhavacakra-pravartin§ || 157||
chanda¦s¡r¡ ¾¡stras¡r¡ mantras¡r¡ talodar§ |
ud¡rak§rtir udd¡mavaibhav¡ var³arÀpi³§ || 158||
janmam»tyu-jar¡tapta-janavi¾r¡nti-d¡yin§ |
sarvopani½a-dud-ghu½¿¡ ¾¡ntyat§ta-kal¡tmik¡ || 159||
gambh§r¡ gagan¡ntasth¡ garvit¡ g¡nalolup¡ |
kalpan¡-rahit¡ k¡½¿h¡:'k¡nt¡ k¡nt¡rdha-vigrah¡ || 160||
k¡ryak¡ra³a-nirmukt¡ k¡makeli-tara¯git¡ |
kanatkanakat¡-¿a¯k¡ l§l¡-vigraha-dh¡ri³§ || 161||
aj¡ k½ayavinirmukt¡ mugdh¡ k½ipra-pras¡din§ |
antarmukha-sam¡r¡dhy¡ bahirmukha-sudurlabh¡ || 162||
tray§ trivarganilay¡ tristh¡ tripuram¡lin§ |
nir¡may¡ nir¡lamb¡ sv¡tm¡r¡m¡ sudh¡s»ti¦ || 163||
sa¯s¡rapa¯ka-nirmagna-samuddhara³a-pa³¢it¡ |
ya±²apriy¡ ya±²akartr§ yajam¡na-svarÀpi³§ || 164||
dharm¡dh¡r¡ dhan¡dhyak½¡ dhanadh¡nya-vivardhin§ |
viprapriy¡ viprarÀp¡ vi¾vabhrama³a-k¡ri³§ || 165||
vi¾vagr¡s¡ vidrum¡bh¡ vai½³av§ vi½³urÀpi³§ |
ayoniryoninilay¡ kÀ¿asth¡ kularÀpi³§ || 166||
v§rago½¿h§priy¡ v§r¡ nai½karmy¡ n¡darÀpi³§ |
vi±²¡nakalan¡ kaly¡ vidagdh¡ baindav¡san¡ || 167||
tattv¡dhik¡ tattvamay§ tattvamartha-svarÀpi³§ |
s¡mag¡napriy¡ saumy¡ sad¡¾iva-ku¿umbin§ || 168||
savy¡pasavya-m¡rgasth¡ sarv¡padviniv¡ri³§ |
svasth¡ svabh¡vamadhur¡ dh§r¡ dh§rasamarcit¡ || 169||
caitany¡rghya-sam¡r¡dhy¡ caitanya-kusumapriy¡ |
sadodit¡ sad¡tu½¿¡ taru³¡ditya-p¡¿al¡ || 170||
dak½i³¡-dak½i³¡r¡dhy¡ darasmera-mukh¡mbuj¡ |
kaulin§-keval¡:'narghya-kaivalya-padad¡yin§ || 171||
stotrapriy¡ stutimat§ ¾ruti-sa¯stuta-vaibhav¡ |
manasvin§ m¡navat§ mahe¾§ ma¯gal¡k»ti¦ || 172||
vi¾vam¡t¡ jagaddh¡tr§ vi¾¡l¡k½§ vir¡gi³§ |
pragalbh¡ paramod¡r¡ par¡mod¡ manomay§ || 173||
vyomake¾§ vim¡nasth¡ vajri³§ v¡make¾var§ |
pa¯caya±²a-priy¡ pa¯ca-preta-ma¯c¡dhi¾¡yin§ || 174||
pa¯cam§ pa¯cabhÀte¾§ pa¯ca-sa¯khyopac¡ri³§ |
¾¡¾vat§ ¾¡¾vatai¾vary¡ ¾armad¡ ¾ambhumohin§ || 175||
dhar¡ dharasut¡ dhany¡ dharmi³§ dharmavardhin§ |
lok¡t§t¡ gu³¡t§t¡ sarv¡t§t¡ ¾am¡tmik¡ || 176||
bandhÀka-kusumaprakhy¡ b¡l¡ l§l¡vinodin§ |
suma¯gal§ sukhakar§ suve½¡¢hy¡ suv¡sin§ || 177||
suv¡sinyarcana-pr§t¡:':'¾obhan¡ ¾uddham¡nas¡ |
bindu-tarpa³a-santu½¿¡ pÀrvaj¡ tripur¡mbik¡ || 178||
da¾amudr¡-sam¡r¡dhy¡ tripur¡¾r§-va¾a¯kar§ |
±²¡namudr¡ ±²¡nagamy¡ ±²¡na ±²eya-svarÀpi³§ || 179||
yonimudr¡ trikha³¢e¾§ trigu³¡mb¡ triko³ag¡ |
anagh¡:'dbhuta-c¡ritr¡ v¡¯chit¡rtha-prad¡yin§ || 180||
abhy¡s¡ti¾aya-±²¡t¡ ½a¢adhv¡t§ta-rÀpi³§ |
avy¡ja-karu³¡-mÀrtir a±²¡na-dhv¡nta-d§pik¡ || 181||
¡b¡la-gopa-vidit¡ sarv¡nulla¯ghya-¾¡san¡ |
¾r§cakrar¡ja-nilay¡ ¾r§mat-tripurasundar§ || 182||
¾r§¾iv¡ ¾iva-¾aktyaikya-rÀpi³§ lalit¡mbik¡ |

¾r§cakrar¡ja-nilay¡ ¾r§mat-tripurasundar§ || 182||
¾r§¾iv¡ ¾iva-¾aktyaikya-rÀpi³§ lalit¡mbik¡ |

¾r§cakrar¡ja-nilay¡ ¾r§mat-tripurasundar§ || 182||
¾r§¾iv¡ ¾iva-¾aktyaikya-rÀpi³§ lalit¡mbik¡ |

eva¯ ¾r§lalit¡ devy¡ n¡mn¡¯ s¡hasraka¯ jagu¦ |


|| iti ¾r§ brahm¡³¢a pur¡³£ uttarakha³¢£ ¾r§ hayagr§v ¡gastyasa¯v¡d£
¾r§lalit¡ sahasran¡ma stµtra kathana¯ n¡ma dvit§yµdhy¡ya¦ sampÀr³ama ||

-- Compiled and edited by kalvakµlanu dhana¯jaya